"तमिळनाडुराज्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:Tamil Nadu in India (disputed hatched).svg|thumb|]]
''तमिऴ्‌नाडु'' ([[तमिऴ्]]: தமிழ்நாடு) [[भारतम्|भारतस्‍य]] दक्षिणभागे विद्यमानं राज्यम् अस्‍ति । भारतदेशे सुप्रसिद्धं तमिळुनाडुराज्यं विस्तारदृष्ट्या जनसङ्ख्यादृष्ट्या च एकादशे स्थाने अस्ति सहस्रकिलोमीटरविस्तृतः सागरतीरप्रदेशः अस्ति। बङ्गालोपसागरतीरे, दक्षिणभागे हिन्दुमहासागरतीरे च अनेकानि देवस्थानानि तीर्थक्षेत्राणि च सन्ति । पश्चिमे [[अरब्बीसमुद्रः]] अस्ति । [[कावेरी]]नदीतीरे च अनेकदेवस्थानानि पुण्यक्षेत्राणि च सन्ति । तमिळुनाडुराज्यं देवालयानां राज्यम् इति च कथयन्ति । प्राचीनशौल्या अत्र पूजाराधनोत्सवादि प्रचलन्ति । जनाः प्रतिदिनं देवालयम् आगच्छन्ति । इति तु सर्वसाधारणः विषयः ।
परम्परया अत्र जीवनपद्धतिः यथापूर्वमेव अस्ति । द्राविडसंस्कृतिः अत्र दृष्टिगोचरा भवति । मुख्यतया तमिळुभाषया संवादं कुर्वन्ति । क्वचित् पूजासु अपि तमिळुभाषायाः उपयोगं कुर्वन्ति। [[तमिळु]] मुख्यभाषा अस्ति ।<br />
==भौगोलिकस्थितिः==
तमिळुनाडु भारतद्वीपगर्भस्य दक्षिणकोट्याम् अस्ति । उत्तरे कर्णाटकम् आन्ध्रप्रान्तौ स्तः ।
 
==मण्डलानि -३०==
"https://sa.wikipedia.org/wiki/तमिळनाडुराज्यम्" इत्यस्माद् प्रतिप्राप्तम्