"टेबल्-टेनिस्-क्रीडा" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ॆ → े (2), ऎ → ऐ (2) using AWB
No edit summary
पङ्क्तिः १:
{{Infobox sport
| image = Competitive table tennis.jpg
| imagesize = 300px
| caption = Table tennis at the highest level
| union = International Table Tennis Federation|ITTF
| first = 1880s England
| registered =
| clubs =
| contact = No
| team = Single or doubles
| gender = Men, women
| category = Racquet sport, indoor
| ball = Celluloid, 40 mm
| olympic = Part of Summer Olympic programme in 1988 to today
}}
 
==काष्ठपीठफलककन्दुकक्रीडा (Table Tennis)==
:::'''अत्यन्त-स्वल्पभारं द्रवरचितमहो ! कन्दुकं काष्ठपीठे'''
Line ४८ ⟶ ६४:
==केचन विशिष्टा निर्देशाः शब्दाश्च ==
टेबल- टैनिस -क्रीडायाः सर्वत्र प्रचारेण् यस्य कस्यापि मनसि चिक्रीडिषोदेति । तदर्थं प्रारम्भिक-शिक्षर्थिना पूर्वं निम्नमिखितानां प्राक्रियाणामभ्यासः समीचीनतया कर्तव्यः -
 
 
१- कन्दुक -परिभ्रमणाभ्यासः -एतदर्थं क्रीडासु ‘स्पिन’ शब्दः प्रयुज्यते । कन्दुकस्य परिभ्रमणाय तदुपरि तादृशं ताडनं विधीयते येन कन्दुकः परिभ्रमन पूर्वं दक्षत आगच्छन प्रतीयेत परं स वामभागे पतेत् अयं विधिः क्रमशः पार्श्व वेधक विपरीतभ्रमण् -(साइडस्पिन-क्रास -स्पिन-टाप- स्पिन -बौटम- स्पिन) रुपैरभ्यस्तव्यः । एतेषां क्रीडन- पद्धतौ विशिष्य महत्त्वं विद्यते । क्रीडारम्भणा (सर्विस)-प्रक्रियायामेते ताडन- विधयः प्रत्युज्यन्ते । यदा कदा क्रीडको ‘ मिवस्ड्-स्पिन’ मिश्रितपरिभ्रामण’ -विधिमपि प्रयोजयति यस्मिन् ताडन-फलकस्य -प्रयोग-विशेषा यथा यथं विवेकेन प्रयोजनीया भवन्ति । एवमेव ताडन-द्वारा परावर्तन- क्रिया अपि ज्ञातव्याः सन्ति ।
Line ६६ ⟶ ८३:
[[वर्गः:क्रीडाः]]
[[वर्गः:कन्दुकक्रीडाः]]
'''मोटे अक्षर'''
"https://sa.wikipedia.org/wiki/टेबल्-टेनिस्-क्रीडा" इत्यस्माद् प्रतिप्राप्तम्