"विश्वकोशः" इत्यस्य संस्करणे भेदः

स्पष्टतरम्
पङ्क्तिः १:
'''विश्वकोशः''' तु काचित् सन्दर्भार्थं रचिता कृतिः। अस्मिन् [[ज्ञान|ज्ञानस्य]] सर्वशाखानां विषये विवरणानि लभ्यन्ते। कदाचित्कदाचिच्च विश्वकोशे एकस्याः एव शाखायाः विषये प्रधानतया चिन्तनं प्रवर्तते। विश्वकोशे तु [[लेखा|लेखाः]] वर्तन्ते। प्रायेण एते लेखाः लेखशीर्षकानाम् अकारादिक्रमेण स्थापनेन संप्राप्यन्ते (कदाचित् विषयक्रमेण अपि व्यवस्थाप्यते)। अस्मात् एव कारणात् अयं [[शब्दकोशः|शब्दकोशात्]] भिन्नः वर्तते। यतः शब्दकोशे प्रविष्टे तस्य शब्दस्य विविधाः भाषिकाः आयामाः दृश्यन्ते, परमत्र सर्वविज्ञानकोशेविश्वकोशे प्रत्येकः लेखः एकामेव अवधारणां वर्णयति।
 
 
==बाह्यसम्पर्कतन्तूनि==
==बाह्यसम्पर्कतन्तुः==
*[http://www.hindupedia.com/ Hindupedia], हिन्दुधर्मस्य विश्वकोशः
*[http://www.search.com/search?channel=19&cat=63 सी-नेट् इत्यस्य विश्वकोशानां परान्वेषणम्] (विकिपीडियया सहितम्)
"https://sa.wikipedia.org/wiki/विश्वकोशः" इत्यस्माद् प्रतिप्राप्तम्