"अभिज्ञानशाकुन्तलम्" इत्यस्य संस्करणे भेदः

(लघु) The file Image:Ravivarma3.jpg has been replaced by Image:Ravi_Varma-Shakuntala_stops_to_look_back.jpg by administrator commons:User:Sreejithk2000: ''Exact or scaled-down duplicate: [[commons::File:Ravi Varma-Shakuntala stops to look...
पङ्क्तिः १:
'''अभिज्ञान शाकुन्तलम्''' महाकवि [[कालिदासः|कालिदासेन]] विरचितमेकं बहु प्रसिद्धं [[नाटकम्]] अस्ति। अस्य नाटकस्य नायकः दुष्यन्तः नायिका शकुन्तला चास्ति। दुष्यन्तः शकुन्तलया सह गान्धर्व-विवाहं कृतवान्, तदा सः स्मृतिचिन्हं नाम अङ्‍गुलीयकं दत्तवान्। तत् अभिज्ञानं मुनेः दुर्वाससः शापेन विलुप्तमभवत्। शापवशात् राजा दुष्यन्तः शकुन्तलां विस्मृतवान्।
[[Image:Ravivarma3Ravi_Varma-Shakuntala_stops_to_look_back.jpg|thumb| रविवर्मणा रचिता [[शकुन्तला]]- [[महाभारतम्|महाभारतस्य]] किञ्चन पात्रम्]]
तदनन्तरं दुष्यन्तेनापमानिता गर्भवती सा वनाश्रमे निवसन्ती [[भरत]]नामकं पुत्रमजनयत् । द्वादशवर्षानन्तरं केनचिद् धीवरेण तदंगुलीयकमभिधानं दुष्यन्तः लब्धवान् । तद् दृष्ट्वैव संपूर्णं पूर्ववृत्तं स्मृतवान्। विरहशोकाकुलः सः शकुन्तलामन्वेष्टुं वने परिभ्रमन् तत्राश्रमे गतवान्। तत्र भरतेन सह शकुन्तला मिलितवती ।
नाटकस्यास्य विश्वसाहित्येऽत्यधिकं महत्त्वं वर्तते। साहित्यसमीक्षकाः कथयन्ति यत् --
"https://sa.wikipedia.org/wiki/अभिज्ञानशाकुन्तलम्" इत्यस्माद् प्रतिप्राप्तम्