"कन्नडभाषा" इत्यस्य संस्करणे भेदः

(लघु) Sbblr0803 moved पृष्ठ कन्नडभषा से कन्नडभाषा: erroneous title
adding {{reflist}}
पङ्क्तिः १:
==प्रवेशः==
{{Infobox language
|name = Kannada
|nativename = {{lang|kn|ಕನ್ನಡ}} {{IAST|''kannaḍa''}}
|states = [[Karnataka]], [[Kasargod|Kasaragod, Kerala]], [[Maharashtra]], significant communities in [[United States|USA]], [[Australia]], [[Singapore]],<ref>[http://www.singara.org/aboutus.php Singara – Kannada Sangha (Singapore)]</ref> [[United Kingdom|UK]], [[Mauritius]],<ref>[http://www.daijiworld.com/news/news_disp.asp?n_id=115832 Mallige Kannada Balaga: Spreading Fragrance of Karnataka in Mauritius]</ref> [[United Arab Emirates]].<ref>[http://www.daijiworld.com/news/news_disp.asp?n_id=97803 Dubai: Kannada Koota UAE to Hold 'Sangeetha Saurabha']</ref>
|region = [[Karnataka]], [[Kerala]], [[Maharashtra]], [[Goa]], [[Andhra Pradesh]] and [[Tamil Nadu]].
|speakers = 35 million
|ref = <ref name=census>[http://censusindia.gov.in/Census_Data_2001/Census_Data_Online/Language/Statement3.htm Census 2001: Talen per staat]</ref>
|date=1997 |date'=&nbsp; census
|speakers2 = 3 million as a second language<ref>''[http://www.vistawide.com/languages/top_30_languages.htm Top 30 languages of the world]''. Vistawide.</ref>
|ethnicity = [[Kannadiga]]
|familycolor = Dravidian
|fam2 = [[Southern Dravidian languages|Southern]]
|fam3 = [[Tamil–Kannada languages|Tamil–Kannada]]
|fam4 = Kannada–Badaga
|nation = ([[Karnataka]])
|agency = Various academies and the [[Government]] of [[Karnataka]]<ref>{{cite book |title=The Karnataka official language act, 1963{{ndash}} Karnataka Gazette (Extraordinary) Part IV-2A |year=1963 |publisher=[[Government of Karnataka]]|pages=33}}</ref>
|iso1=kn|iso2=kan|iso3=kan|notice=Indic
|image = kannadaalphabet.jpg
|imagesize =
|imagecaption = A bilingual signboard in Kannada and English
|map=Kannadaspeakers.png
|mapcaption=Distribution of native Kannada speakers in India<ref>http://www.columbia.edu/itc/mealac/pritchett/00maplinks/overview/languages/himal1992max.jpg</ref>
}}
भारतदेशस्य दक्षिणराज्येषु अन्यतमम् अस्ति कर्णाटाकम् । कर्णाटकस्य प्रादेशिकभषायाः नाम कन्नडा इति । प्राचीनतमेषु द्राविडभाषासु (दाक्षिणात्यभाषासु) अन्यतमं कन्नडं तस्य विविधरूपैः ५०दशलक्षजनाः भाषन्ते । भारदेशस्य अधिकृतासु २३भाषासु अपि अन्यतमम् अस्ति । अपि च कर्णाटाकराज्यसर्वकार्स्य व्यावहारिकी भाषा अस्ति । सर्वसधारणं २५००वर्षेभ्यः कन्नडं सम्भाषणभाषा रूपेण प्रचलिता अस्ति । कन्नडस्य लिपिः लेखनपद्धतिः च १९०००वर्षेभ्यः पूर्वम् एव आसीदिति शोधकानाम् अभिप्रायः । अस्याः भषायाः प्राथमिकं संवर्धनं तु अन्यद्राविडीयाः (दाक्षिणात्यम्) भाषाभिवृद्धेः सादृश्यम् अस्ति । तदनन्तरस्य भाषाभिवृद्धौ संस्कृतस्य प्राकृतस्य मराठेः पारस्याः च प्रभावः दृश्यते ।
==परिचयः==
Line ६ ⟶ २९:
 
[[चित्रम्:Old-Kannada inscription at Arasikere Ishwara temple.jpg|250px|thumb|right|कन्नडलिपिशिलालेखः]]
==साधाराः==
 
{{reflist}}
==बाह्यानुबन्धाः==
* [http://brahmi.sourceforge.net/docs/KannadaComputing.html Description of the Kannada language]
"https://sa.wikipedia.org/wiki/कन्नडभाषा" इत्यस्माद् प्रतिप्राप्तम्