"ज्ञानपीठप्रशस्तिः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
प्रशस्तिमेतां भारतसर्वकारः ददाति इति भ्रान्तिः अस्ति जनेषु । वस्तुतः टैंस् आफ् इण्डियास्वामिनः जैन्कुटुम्बसदस्याः एतस्याः प्रशस्त्याः स्थापकाः ।अधुनापि न्यासे सदस्येषु ते एव अधिकाः सन्ति ।[[१९८२]] तः ,एतां प्रशस्तिं[[भारतीयसाहित्यस्य]]कृते यः समग्रं योगदानं करोति तादृशाय लेखकाय दीयते । एतावत् पर्यन्तम् कन्नडभाषायाः अष्टौ लेखकाः एतां प्रशस्तिं प्राप्तवन्तः ।कन्नडभाषा अधिकज्ञानपीठप्रशस्त्या पुरस्कृता अस्ति ।.हिन्दी भाषायां षट् जनाः एतां प्राशस्तिं प्राप्तवन्तः । एषा भाषा द्वितीये स्थाने अस्ति ।
 
==ज्ञानपीठप्रशस्तिभाजाम् आवली==
==ज्ञानपीठप्रशस्तिभाजां पट्टिका==
 
{| cellspacing=0 style=" border:1px solid;border-collapse:collapse;" ;
"https://sa.wikipedia.org/wiki/ज्ञानपीठप्रशस्तिः" इत्यस्माद् प्रतिप्राप्तम्