"गीतगोविन्दम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
संस्कृतसाहित्यपरम्परायां गीतिकाव्यपरम्परा अस्ति अन्यतमा । [[गीतिकाव्यम्|गीतिकाव्यस्य]] प्रवर्तकः गीतगोविन्दकारः [[जयदेवः]] । गीतगोविन्दं द्वादशसर्गात्मकं खण्डकाव्यम् । अत्र चरितं न वर्ण्यते इत्यतः इदं सर्वथा काव्यकोटौ न आयाति चेदपि वर्णनपरखण्डकाव्यत्वं स्वीकर्तव्यमेव । केचित् आधुनिकाः गीतगोविन्दं गीतनाट्यं मन्यन्ते । यद्यपि इदं द्वादशशताब्द्यां निरमीयत तथापि इदं परिपक्वताम् उपयास्यतः नाट्यस्य उदाहरणस्वरूपतया प्रथमं निदर्शनं मन्तव्यम् । तदीया परम्परा वङ्गेषु उत्कलेषु च सम्प्रति अपि जीवति ।
[[Image:Westindischer Maler um 1550 001.jpg|thumb|250px|गीतगोविन्दताडग्रन्थः १५५०]]
==स्वरूपम्==
==स्वरूपः==
सरसमधुरकवितायाः पराकाष्ठा अत्र निदर्शिता भवति । यदि भक्तिसरसकवितां च सहृदयः अपेक्षते तर्हि जयदेवसरस्वतीं शृणु इति कथयति जयदेवः –
:यदि हरिस्मरणे सरसं मनो यदि विलासकलासु कुतूहलम् ।
"https://sa.wikipedia.org/wiki/गीतगोविन्दम्" इत्यस्माद् प्रतिप्राप्तम्