"गुरुग्रहः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २९:
| वयु संघटनम् =८९.८ ± २.०% हैड्रोजन् <br/> १०.२ ± २.०% हीलियम्
}}
<poem>
::'''नमः [[सूर्यः|सूर्याय]] [[चन्द्रः|चन्द्राय]] [[मङ्गलः|मङ्गलाय]] [[बुधः|बुधाय]] च ।'''
::'''[[गुरुः|गुरु]][[शुक्रः|शुक्र]][[शनिः|शनिभ्यश्च]] [[राहुः|राहवे]] [[केतुः|केतवे]] नमः॥'''
</poem>
 
गुरुः सौरमण्डले एव बृहत्तमः ग्रहः । सूर्यात् पञ्चमः ग्रहः अयम् । अनिलरूपिग्रहाः शनिः, इन्द्रः (युरेनस्), वरुणः (नेप्चून्), यमः(प्लूटो), गुरुश्च कदाचित् '''जोवियन्-ग्रहाः''' इति निर्दिश्यन्ते ।
==परिचयः==
"https://sa.wikipedia.org/wiki/गुरुग्रहः" इत्यस्माद् प्रतिप्राप्तम्