"भरतः (नाट्यशास्त्रप्रणेता)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८६:
आवन्तिकावृत्तेः प्रयोगो भवत्याधिक्येन उज्जयिन्यां विदिशादेशे, सौराष्ट्रीयैः, मालववासिभिः, सैन्धवे देशे, सौवीरैः, आनर्त्ते, तथा च त्रैपुरैः मार्तिकावतैश्च। एतेषु देशेषु नाटकप्रयोगविषये विशेषमिदमस्ति यत् अत्रत्यैस्तु नाटके सात्त्वतीवृत्तिं तथा कौशिकवृत्तिं चाश्रित्य प्रयोगो विधीयते प्रयोगः। अन्यत्र प्रदेशेषु नैवं व्यवहारो भवति। तथाहि भरतमुनिभणितिः -
<poem>
'''आवन्तिका वैदिशिकाः सौराष्ट्रा मालवास्तथा।'''
'''सैन्धवास्त्वथ सौवीरा आनर्त्ताः सर्बुदेयकाः॥सर्बुदेयकाः''' इति।
</poem>
 
==औढ्रमागधा==
औढ्रमागधीप्रवृत्तिस्तावद्व्यवह्रियते अङ्ग-वङ्ग-कलिङ्ग्-वत्स-उढ्रमागध-पौण्ड्र-नेपाल-अन्तर्गिर-बहिर्गिर-प्लवङ्गम-मलद-मल्लवर्त्तक-भार्गव-मार्गव-प्राग्ज्योतिष-पुलिन्द-वैदेह-ताम्तलिप्तक-प्राङ्ग-प्रवृत्त्यादिषु स्थलेषु।
"https://sa.wikipedia.org/wiki/भरतः_(नाट्यशास्त्रप्रणेता)" इत्यस्माद् प्रतिप्राप्तम्