"भरतः (नाट्यशास्त्रप्रणेता)" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
'''भरत मुनिः''' ५०० ई पू काले जीवन् [[नाट्यशास्त्रम्]] लिखितवान् ।
 
==सङ्गीतशास्त्रम्==
*[[दत्तिलमुनिः]]
*[[मतङ्गमुनिः]]
*[[शार्ङ्गदेवः]]
 
'''भरत मुनिः''' ५०० ई पू काले जीवन् [[नाट्यशास्त्रम्]] लिखितवान् । नाट्यशास्त्रे त्रयोदशाध्यायः : समीक्षात्मकमालोचनम् |
==उपोद्घातः==
 
 उपोद्घातः
नाटकं तावद्भद्वति परा विद्या। तत्र नाटके क्रियापक्षं (प्रयोगपक्षम्) यथा भवति तथैव ज्ञानपक्षमपि भवति। ज्ञानपक्षस्याधारेण नाटकं भवति वेदस्तथा क्रियापक्षस्याधारेण शास्त्रम्। नाट्यवेदस्य क्षेत्रं तावद्भवति अभिज्ञानशकुन्तलादीनि आलेखानि यानि भरतमुनिना नाट्यशास्त्रस्यादितः अन्त्यं यावत् ’काव्यम्’-इति परिभाषितानि। एतेष्वेव भवति संसारे कर्तव्याकर्तव्यविधिनिर्देशविधानम्। तस्मादेव वेदस्य स्थानं शीर्षे निर्धारितम्-
“प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते।
"https://sa.wikipedia.org/wiki/भरतः_(नाट्यशास्त्रप्रणेता)" इत्यस्माद् प्रतिप्राप्तम्