"भरतः (नाट्यशास्त्रप्रणेता)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
*[[दत्तिलमुनिः]]
*[[मतङ्गमुनिः]]
*[[शार्ङ्गदेवः]]
 
'''भरत मुनिः''' ५०० ई पू काले जीवन् [[नाट्यशास्त्रम्]] लिखितवान् । नाट्यशास्त्रे त्रयोदशाध्यायः : समीक्षात्मकमालोचनम् |
==उपोद्घातः==
Line ११९ ⟶ ११५:
त्रयोदशाध्यायस्यान्ततः अभिनयविषये कथयति भरतमुनिः यत् जनानां सहजो भाव एवाभिनयः इति। तस्मिन्नेव सहजे भावे अङ्गादीनामलंकाराणां समावेश एव नाट्यधर्मी प्रवृत्तिः। एवमत्र नाट्यशास्त्रीये त्रयोदशेऽध्याये प्रयुक्तानां कक्ष्याविभागविषयान् सम्यगवधार्य नाटकं प्रयोजयेत् धीमान् इति नाट्यशास्त्रकारनिर्देशः।
एवं नाट्यशास्त्रे त्रयोदशे तावदध्याये ग्रन्थकृता भरतेन कक्ष्याविभागविषये सविस्तारं स्वमतमुपस्थाप्य प्रवृत्तिभेदान् तत्स्वरूपञ्च सम्यगुपस्थापितमिति शिवम्।
 
==प्रणेतारः==
*[[दत्तिलमुनिः]]
*[[मतङ्गमुनिः]]
*[[शार्ङ्गदेवः]]
 
[[वर्गः:आलङ्कारिकाः]]
"https://sa.wikipedia.org/wiki/भरतः_(नाट्यशास्त्रप्रणेता)" इत्यस्माद् प्रतिप्राप्तम्