"युरेनस्-ग्रहः" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (Robot: Modifying ilo:Urano
No edit summary
पङ्क्तिः १:
[[चित्रम्:Uranus2.jpg|thumb|वॉएजरात् गृहित अरुणस्य चित्रमिदम्]]
'''युरेनस्'''ग्रहः '''अरुण:''' इति, कुत्रचित् '''इन्द्रः''' इति च उल्लिखितः दृश्यते । अस्माकं सौरमण्डले सूर्यात् सप्तमः बृहत्तमः ग्रहः अयम् । अस्य ग्रहस्य अन्वेषणं १७८१ तमे वर्षे विलियं हर्षेल् कृतवान् । अस्य ग्रहस्य वातावरणे जलजनकम्, हीलियम्, मिथैन् इत्येतेषां संयोगः दृश्यते इत्यतः अस्य वर्णः भवति हरित् । एतं ग्रहं परितः वर्णमयैः लघुभागैः युक्तानि लघ्वाकारकाणि नव वृत्तानि दृश्यन्ते । बाह्यवृत्तानां विस्तारः १,००,००० कि मी अपेक्षया अधिकः भवति । अस्य ग्रहस्य पञ्च उपग्रहाः सन्ति - '''मिराण्डा एरिमल् आन्द्रियल् तिटानिया ओबेरान्''' च । अस्य ग्रहस्य विस्तारः ३२,००० मैल्-परिमितम् । स्वस्य परिभ्रमणाय अयं ग्रहः १६ घण्टात्मकं कालं स्वीकरोति । सूर्यं परितः भ्रमणाय ८४.०१ वर्षं स्वीकरोति ।
'''अरुण:''' वा '''युरेनस्''' अस्माकं सौर मण्डले सूर्यात् सप्तम: बृहद्तर: ग्रहः।
 
== सन्दर्भ: ==
"https://sa.wikipedia.org/wiki/युरेनस्-ग्रहः" इत्यस्माद् प्रतिप्राप्तम्