"सङ्गीतम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
== इतिहासः ==
{{main|सङ्गीतस्य इतिहासः}}
मानवः युद्धेषु उत्सवेषु प्रार्थनावसरे, भजनसमये च गानवादसस्य उपयोगं कुर्वन् आगतः । अस्मिन् प्रपञ्चे सर्वजनाङ्गेषु यस्य कस्यचिदपि वाद्योपकरणस्य उपयोगः प्रचलन् अस्ति । यथा वंशीत्यादीनि सुशिरवाद्यानि, कानिचन तन्त्रीवाद्यानि, कानिचन चर्मवाद्यानि, अथवा घनवाद्यानि च । [[भारतमुनिः|भरतमुनेः]] पूर्वं भारते गानस्य गीतम् इति वदन्ति स्म । वाद्यैः सह साहित्यं न भवति स्म दाड् दिडदिड इत्यादीनि शुष्कपदानि एव उपयोजनयन्ति स्म । अस्य निर्गीतं अथवा बहिर्गीतं वेति वदन्ति स्म । गीतं वाद्यं तथा नृत्यं त्रयं सङ्गतमुच्यते । इति उक्त्यनुगुणं कालक्रमेण गीतं वाद्यं नृत्यम् इत्यादीनां समतोलितं मिश्रणं सङ्गीतम् इति अवदन् । भारतात् बहिः अन्यदेशेषु केवलं गीतवाद्ये सङ्गीतम् इति वदन्ति । तत्रं नृत्यं काचित् भिन्ना कला । भारते नृत्यं सङ्गीते एव अन्तर्नीतं यतः नृत्येन सह गीतं वद्यं च भवतः एव । स्वरः लयः च गीतन सह सम्मिलन्ति एव । किन्तु नृत्येन सह केवलं लयः एव भवति न तु स्वरः । अतः अत्र सङ्गीतं नाम गीतस्य वाद्यस्य च चिन्तनं क्रियते ।
मानवः युद्धेषु उत्सवेषु प्रार्थनावसरे, भजनसमये च गानवादसस्य उपयोगं कुर्वन् आगतः । अस्मिन् प्रपञ्चे सर्वजनाङ्गेषु यस्य कस्यचिदपि वाद्योपकरणस्य उपयोगः प्रचलन् अस्ति ।
[[युद्ध]], [[उत्सव]] और [[प्रार्थना]] या [[भजन]] के समय मानव गाने बजाने का उपयोग करता चला आया है। संसार में सभी जातियों में [[बाँसुरी]] इत्यादि फूँक के वाद्य (सुषिर), कुछ तार या ताँत के वाद्य (तत), कुछ चमड़े से मढ़े हुए वाद्य (अवनद्ध या आनद्ध), कुछ ठोंककर बजाने के वाद्य (घन) मिलते हैं।
 
ऐसा जान पड़ता है कि भारत में [[भरतमुनि|भरत]] के समय तक गान को पहले केवल 'गीत' कहते थे। वाद्य में जहाँ गीत नहीं होता था, केवल दाड़ा, दिड़दिड़ जैसे शुष्क अक्षर होते थे, वहाँ उसे 'निर्गीत' या 'बहिर्गीत' कहते थे और नृत्त अथवा [[नृत्य]] की एक अलग कला थी। किंतु धीरे-धीरे गान, वाद्य और नृत्य तीनों का "संगीत" में अंतर्भाव हो गया - '''गीतं वाद्यं तथा नृत्यं त्रयं संगतमुच्यते'''।
 
भारत से बाहर अन्य देशों में केवल गीत और वाद्य को संगीत में गिनते हैं; नृत्य को एक भिन्न कला मानते हैं। भारत में भी नृत्य को संगीत में केवल इसलिए गिन लिया गया कि उसके साथ बराबर गीत या वाद्य अथवा दोनों रहते हैं। ऊपर लिखा जा चुका है कि स्वर और लय की कला को संगीत कहते हैं। स्वर और लय गीत और वाद्य दोनों में मिलते हैं, किंतु नृत्य में लय मात्र है, स्वर नहीं। हम संगीत के अंतर्गत केवल गीत और वाद्य की चर्चा करेंगे, क्योंकि संगीत केवल इसी अर्थ में अन्य देशों में भी व्यवहृत होता है।
 
==परिभाषा==
"https://sa.wikipedia.org/wiki/सङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्