"प्लूटो-ग्रहः" इत्यस्य संस्करणे भेदः

प्लूटो नामकः अयं ग्रहः हिन्दूचिन्तने '''यमः''' इत... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः १:
प्लूटो नामकः अयं ग्रहः हिन्दूचिन्तने '''यमः''' इति निर्दिश्यते । अयं ग्रहः १९३० तमे वर्षे क्लैड् टाम्बाग् अन्विष्टवान् । सौरकुटुम्बे नवमः ग्रहः इति निर्दिश्यते । अस्य ग्रहस्य विस्तारः १८०० मैल्-परिमितः । अस्य ग्रहस्य '''षरान्'''नामकः उपग्रहः अस्ति । स्वस्य परिभ्रमणाय अयं ग्रहः ९ घण्टाधिक ६ दिनानि स्वीकरोति । सूर्यं परितः भ्रमणाय २४७.७ वर्षाणि स्वीकरोति ।
 
[[वर्गः:नवग्रहाः]]
"https://sa.wikipedia.org/wiki/प्लूटो-ग्रहः" इत्यस्माद् प्रतिप्राप्तम्