"सङ्गीतम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १२:
(musique), पोर्तुगीस् भाषायां ''मुसिका'' (musica), ''जर्मन् भाषायां ''मूसिक्'' (musik),इब्रानी, अरबी, फारसी भाषायां ''मोसीकी'' इति पदैः सङ्गीतपदस्य व्यवहारः । सर्वेषु पदेषु अवश्यं साम्यः अस्ति एव । ये सर्वे पश्चिमदेशीयाः शब्धाः युनानी भाषायाः ''म्यूज़्'' (muse) इति शब्देनैव निष्पन्नाः । युनानी परम्परयां म्यूज़् नाम कव्यसङ्गीतयोः दीवी इति विश्वासः । तेषां कोशे अस्य अर्थः दीपः इति । गनस्य प्रेरणादायिनी देवी इति अस्य विवरणम् । यूनानीजनाः म्यूज़् ज्यौस (zeus) कन्या इति भावयन्ति । ज्यौस् इति पदं तु [[संस्कृतभाषा]]याः द्यौः इत्यस्य रूपन्तरमेव यस्य अर्थः स्वर्गः इति । यूनान्याः ज्यौस्, म्यूज़् च शब्दौ ब्रह्मसरस्वत्योः सदृशौ स्तः ।
 
==भारतीयसङ्गीतम्==
==इतिहासः==
भारतीयसङ्गीतस्य जन्म वेदमन्त्राणाम् उच्चारणेन एव ज्ञातुं शक्यते । सङ्गीतस्य प्राचीनतमः ग्रन्थः [[भरतमुनिः|भरतमुनेः]] नाट्यशास्त्रं भवति । अन्ये सङ्गीतसम्बद्धाः ग्रन्थाः नाम [[बृहद्देशी]], [[दत्तिलम्]], [[सङ्गीतरत्नाकरः]] च भवन्ति ।
 
[[भारतीय संगीत]] का जन्म [[वेद]] के उच्चारण मे देखा जा सकता है।
 
==भेदाः==
"https://sa.wikipedia.org/wiki/सङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्