"सङ्गीतम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः १४:
==भारतीयसङ्गीतम्==
भारतीयसङ्गीतस्य जन्म वेदमन्त्राणाम् उच्चारणेन एव ज्ञातुं शक्यते । सङ्गीतस्य प्राचीनतमः ग्रन्थः [[भरतमुनिः|भरतमुनेः]] नाट्यशास्त्रं भवति । अन्ये सङ्गीतसम्बद्धाः ग्रन्थाः नाम [[बृहद्देशी]], [[दत्तिलम्]], [[सङ्गीतरत्नाकरः]] च भवन्ति ।
 
[[भारतीय संगीत]] का जन्म [[वेद]] के उच्चारण मे देखा जा सकता है।
*भारतीयसङ्गीतस्य सप्तस्वराः...
:* [[षड्जः]] (स)
:* [[ऋषभः]] (रे)
:* [[गन्धारः]] (ग)
:* [[मध्यमः]] (म)
:* [[पञ्चमः]] (प)
:* [[दैवतः]] (द)
:* [[निषादः]] (नी)
एतेषां शुद्धस्वराणाम् उपरि अथवा अधः विकृतस्वरः आगच्छाति । स , प स्वरयोः विकृतस्वरः न भवति । रे,ग,द, नी स्वराः यदा अधः भवन्ति तस्य कोमलस्वराः इति कथयन्ति । म स्वरस्य विकृतस्वरः उच्चः भवति तस्य तीव्रस्वरः इति वदन्ति । समकालीनभारतीये शास्त्रीयसङ्गीते शुद्धाः विकृताः चेति १२ स्वराणाम् उपयोगः भवति । पुरातनकालादेव भारतीयस्वरसप्तकानां संवादसिद्धिः अस्ति एव । महर्षेः भरतस्य एतेषां स्वराणाम् आधारेण २२श्रुतयः प्रतिपादिताः । एषः तु केवलं भारतीयसङ्गीतस्य विशेषः एव ।
 
=== भारतीयसङ्गीतस्य प्रकाराः===
भारतीये सङ्गीते प्रथानतयाः त्रयः भेदाः सन्ति ।
 
:* [[शास्त्रीयं सङ्गीतम्]] अस्य''''मार्गसङ्गीतम्''''इत्यपि वदन्ति ।
:* [[उपशास्त्रीयं सङ्गीतम्]]
:* [[सुगमं सङ्गीतम्]]
:* [[जानपदीयं सङ्गीतम्]]
अस्मिन् पुनः उपभेदाः भवन्ति एव ।
'''भारतीयशास्त्रीये सङ्गीते प्रधानौ भेदौ स्तः ।
:*[[हिन्दुस्तानीसङ्गीतम्]] - विशेषतः उत्तरे भारते प्रचलिता अस्ति ।
:*[[कर्णाटकसङ्गीतम्]] - विशेषतः दक्षिणे भारते प्रचलिता अस्ति ।
 
हिन्दुस्तानीसङ्गीतं मुगल् राज्ञां छत्रछायायां विकसितम् । कर्णाटकसङ्गीतं तु मन्दिराणाम् अश्रयेण विवृद्धम् । अतः एव दक्षिणभारतस्य कृतिषु भक्तिरसः अधिकः, हिन्दुस्तानीसङ्गीते शृङ्गारः अधिकः दृश्यते । उपशास्त्रीयसङ्गीते ठुमरी, टप्पा, होरी, कजरी, लावणि, सोभाने, इत्यादयः भावन्ति ।
 
'''सुगमसङ्गीते''' जनसाधारणेषु प्रचलितानि एतानि भवन्ति ।
* [[भजनम्]]
* [[भारतीयचलच्चित्रसङ्गीतम्]]
* [[ग़ज़ल]]
* [[भारतीयपाप् (Pop)सङ्गीतम्]]
* [[जानपदसङ्गीतम्]]
 
== बाह्यानुबन्धाः==
* [http://www.hindi-radio.com]
* [http://kikiat.com/india/india_radio.html India Radio]
* [http://www.omenad.net ]
* [http://www.omenad.net/articles/bsv_sitar3.htm]
* [http://batish.com/archives/arcgloss.html A Glossary of Indian Music Terms]
* [http://chandrakantha.com/articles/indian_music/ OVERVIEW OF INDIAN CLASSICAL MUSIC]
* [http://www.mahamediaonline.com/hindi/newsDetailshindi.jsp?Id=2747 ]
 
==भेदाः==
"https://sa.wikipedia.org/wiki/सङ्गीतम्" इत्यस्माद् प्रतिप्राप्तम्