"मेषराशिः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Adding war:Aries (astrolohiya)
No edit summary
पङ्क्तिः १:
[[चित्रम्:Ari bode edit2.jpg|thumb|मेषः]]
मेषः द्वादश राशिनांराशिषु मध्येअन्यतमः अस्ति एक:। द्वादश राशयः [[मेषः]], [[वृषः]], [[मिथुन]], [[कर्कटः]], [[सिंहः राशिः|सिंह]], [[कन्या]], [[तुला]], [[वृश्चिकः]] [[धनुः]] [[मकरः]], [[कुम्भः]] तथा [[मीनः]] सन्ति।
==नामौचित्यम्==
{{stub}}
मेषस्य स्वभावः अस्ति '''अनुसरणशीलता''' । '''गम्भीरता''' अपि तदीयः स्वभावः । अतः धैर्य-अग्रे गमनम्-अनुसरणशीलता-व्यवहारनिर्वहणम् - एतान् गुणान् सङ्केतयितुं मेषः उदाह्रीयते । अस्मिन् राशौ विद्यमानेषु एतानि तत्त्वानि दृश्यन्ते ।
==अधिपतिः==
मेष-वृश्चिकयोः अधिपतिः [[कुजः]] । ग्रहराज्यव्यवस्थायां कुजः भवति दण्डनायकः । निर्णयानाम् अन्वयनशक्तिः, अद्भुतनिर्वहणाशक्तिः, न्याययुत-योजनायुतजीवनाय प्रयत्नशीलता च कुजस्य स्वभावः । मेषराशिवन्तः निर्णयानां कार्यान्वयनविषये अतीव जागरूकाः भवन्ति । अन्येषाम् आधिपत्यं, स्वीये कार्ये अन्येषां प्रवेशं च एते न सहन्ते । समीचीनतया कार्यनिर्वहणं, अन्यैः कार्यकारणञ्च एतेषां वैशिष्ट्यम् । एते सर्वदा अपि कस्मिंश्चित् कार्ये मग्नाः भवन्ति । परिश्रमेण एव आनन्दः अनुभूयते एतैः । कार्यकरणे सर्वे क्लेशाः आनन्देन एव एतैः सम्मुखीक्रियन्ते । <br />
निर्वहणकार्ये अत्युत्तमा व्यवस्था एतैः क्रियते । रक्षणाविभागे एते प्रत्यक्षपात्रं वहन्ति । कार्यं समग्रदृष्ट्या परिशीलयन्तः स्वीयं कार्यम् इति भावयन्तः कार्योन्नतिं सम्पादयन्ति । अन्येषाम् आदर्शप्रायाः भवन्ति ।
==राशिभावः==
मेषः '''सहजप्रथम'''भावः इति निर्दिश्यते । प्रथमभावे आत्मविश्वासः, स्वयं शक्तिः, सामर्थ्यम्, शरीरम् - इत्येतेषाम् आद्यता भवति । मेषराशिवत्सु अपि अयं भावः दृग्गोचरः भवति ।
==स्म्बद्धानि अक्षराणि==
मेषराशौ अश्विन्याः ४ पादाः, भरण्याः ४ पादाः, कृत्तिकायाः प्रथमः पादः भवति इत्यतः '''चू, चे, चो, ला, ली, लू, ले, लो, आ ... ''' इत्येतानि अक्षराणि मेषसम्बद्धानि इति वक्तुं शक्यते ।
 
 
[[वर्गः:राशयः]]
"https://sa.wikipedia.org/wiki/मेषराशिः" इत्यस्माद् प्रतिप्राप्तम्