"व्याघ्रः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2) (Robot: Modifying cu:Тїгръ
(लघु) r2.7.2) (Robot: Modifying sw:Chui milia; अंगराग परिवर्तन
पङ्क्तिः १:
प्राणिसाम्राज्ये सस्तनीवर्गे अन्तर्भूतः 'फेलिडे'कुटुम्बः एव मार्जालकुटुम्बः । [[सिंहः]] [[व्याघ्रः]] चित्रोष्ट्रः मार्जालादयश्च फेलिडेकुटुम्बस्य प्रभेदाः एव । एतेषाम् उगमः 'आलिगोसिन्'युगे प्रायशः त्रिकोटिवर्षेभ्यः पूर्वम् । एते ३७ प्रधानप्रभेदेषु विभक्ताः दृश्यन्ते ।
[[Fileचित्रम्:A tiger in Pilibhit Tiger Reserve.jpg|thumb|अपत्येन सह पश्चिमवङ्गीयः व्याघ्रः]]
==पुराणेषु==
[[भारतम्|भारते]] [[पुराणानि|पुराण]]कथासु विग्रहेषु च व्याघ्रः विशेषगौरवभाक् दृश्यते । [[कालीदेवी|कालीदेव्याः]] वाहनरूपः अस्ति व्याघ्रः । [[महाभारतम्|महाभारते]] नलदमयन्त्योः कथायां '''गोमुखव्याघ्रः''' इत्येषः शब्दप्रयोगः दृश्यते । बौद्धग्रन्थेषु च व्याघ्रस्य उल्लेखः दृश्यते ।
पङ्क्तिः १०:
==रूपदर्शी==
अत्युत्तमं शरीरदार्ढ्यं, लघु कण्ठः, सुन्दरौ कपोलौ, वृत्ताकारकं मुखं शिरश्च, तन्वाकारकौ कृष्णवर्णीयौ ओष्ठौ, दृढः मांसखण्डः, प्रकाशयतः नेत्रे, स्थूलरेखाभिः युक्तः सुवर्णवर्णः कायः, दीर्घाः श्वेताः श्मश्रवः, शरीरस्य अन्तर्भागे उदरे पादयोः च श्वेतकेशाः, नेत्रयोः उपरितने भागे श्वेतवर्णीयाः कालकाः दृश्यन्ते । आरोग्यवतः दृढकायस्य व्याघ्रस्य औन्नत्यं १२ पादमिताः, भारश्च २७५ किलोग्राम्-युतश्च भवति । तस्य शरीरस्य वर्णः आकारश्च तस्य प्रदेशस्य वातावरणं, जलं, मृत्तिका, सस्यसम्पत्तिः, आहारादिकञ्च अनुसरति ।
[[Fileचित्रम्:Tiger in the water.jpg|thumb|left|मलयन्-प्रदेशीयः व्याघ्रः]]
 
==वासस्थानम्==
पङ्क्तिः १२५:
[[su:Lodaya]]
[[sv:Tiger]]
[[sw:TigerChui milia]]
[[ta:புலி]]
[[te:పులి]]
"https://sa.wikipedia.org/wiki/व्याघ्रः" इत्यस्माद् प्रतिप्राप्तम्