"मेषराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०:
==स्म्बद्धानि अक्षराणि==
मेषराशौ अश्विन्याः ४ पादाः, भरण्याः ४ पादाः, कृत्तिकायाः प्रथमः पादः भवति इत्यतः '''चू, चे, चो, ला, ली, लू, ले, लो, आ ... ''' इत्येतानि अक्षराणि मेषसम्बद्धानि इति वक्तुं शक्यते ।
==जन्मदिनम्==
येषां जन्मदिनम् मार्च्-मासस्य २१ दिनाङ्कतः एप्रिल्-मासस्य २० दिनाङ्कतः पूर्वं भवति तेषां मेषराशिः ।
 
 
"https://sa.wikipedia.org/wiki/मेषराशिः" इत्यस्माद् प्रतिप्राप्तम्