"सूर्यः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
==रविमार्गः==
विश्वगोले '''रविमार्गः''' इत्येषः किञ्चन बृहद्-वृत्तम् । भूकेन्द्रसिद्धान्तानुगुणं भूमिः विश्वस्य केन्द्रभागे दृश्यते । आकाशे सञ्चरन्तः सर्वे अपि पदार्थाः भूमिं परितः भ्रमन्ति । रविः अपि भूमिं परितः भ्रमति इव पूर्वदिशि उदेति पश्चिमदिशि अस्तङ्गच्छति च । रवेः अयं सञ्चरणमार्गः एव (वस्तुतः अयं रविं परितः भ्रमन्त्याः भूमेः मार्गः) '''रविमार्गः''' इति कथ्यते । अयं रविमार्गः विश्वमध्यरेखातः २३ डिग्रिपरिमितं २६ निमेषपरिमितं कोणरूपेण नतः भवति । भूमेः अक्षस्य नमनमेव अस्य कारणम् । भू-अक्ष-रविमार्गयोः सम्बद्धः समतलकोणः '''रविमार्गस्य वक्रता''' इति निर्दिश्यते । इयं प्रस्तुतं २३ डिग्रि २६ निमेष २५.२ क्षणपरिमितं च वर्तते ।
==रविस्तुतिः==
:जपाजुसुमसङ्काशं काश्यपेयं महाद्युतिम् ।
:तमोरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥
 
[[वर्गः:नवग्रहाः]]
"https://sa.wikipedia.org/wiki/सूर्यः" इत्यस्माद् प्रतिप्राप्तम्