"वृश्चिकराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
वृश्चिकःवृश्चिकराशिः द्वादशद्वादशराशिषु राशिनांअन्यतमः मध्येअस्ति एक:। द्वादश राशयः [[मेषः]], [[वृषः]], [[मिथुन]], [[कर्कटः]], [[सिंह]], [[कन्या]], [[तुला]], [[वृश्चिकः]] [[धनुः]] [[मकरः]], [[कुम्भः]] तथा [[मीनः]] सन्ति।
==नामौचित्यम्==
{{stub}}
वृश्चिकः स्वयमेव अन्यान् न पीडयति । अन्ये यथा न पीडयेयुः तथा अगोचररूपेण अटन् भवति । किन्तु पीडितः यदि भवेत् तर्हि विषयुक्तेन पृच्छेन कष्टं यच्छति एव । स्वेन आयुधेन पीडाः अतिक्रान्तुं प्रयतते । अग्रिमपरम्परायै जन्मदानाय स्वस्य निवृत्तिः तस्य औदार्यद्योतकम् अस्ति । अस्य राशिवताम् अपि एते विशेषगुणाः भवन्ति । भावाभिव्यक्तौ ते अतीव समर्थाः ।
==अधिपतिः==
मेष-वृश्चिकयोः अधिपतिः [[कुजः]] । ग्रहराज्यव्यवस्थायां कुजः भवति दण्डनायकः । निर्णयानाम् अन्वयनशक्तिः, अद्भुतनिर्वहणाशक्तिः, न्याययुत-योजनायुतजीवनाय प्रयत्नशीलता च कुजस्य स्वभावः । मेषराशिवन्तः निर्णयानां कार्यान्वयनविषये अतीव जागरूकाः भवन्ति । अन्येषाम् आधिपत्यं, स्वीये कार्ये अन्येषां प्रवेशं च एते न सहन्ते । समीचीनतया कार्यनिर्वहणं, अन्यैः कार्यकारणञ्च एतेषां वैशिष्ट्यम् । एते सर्वदा अपि कस्मिंश्चित् कार्ये मग्नाः भवन्ति । परिश्रमेण एव आनन्दः अनुभूयते एतैः । कार्यकरणे सर्वे क्लेशाः आनन्देन एव एतैः सम्मुखीक्रियन्ते । <br />
निर्वहणकार्ये अत्युत्तमा व्यवस्था एतैः क्रियते । रक्षणाविभागे एते प्रत्यक्षपात्रं वहन्ति । कार्यं समग्रदृष्ट्या परिशीलयन्तः स्वीयं कार्यम् इति भावयन्तः कार्योन्नतिं सम्पादयन्ति । अन्येषाम् आदर्शप्रायाः भवन्ति ।
==राशिभावः==
वृश्चिकस्य '''सहज-अष्टम'''भावः इति निर्दिश्यते । आरोग्यम्, आकस्मिकलाभनष्टानि, अवमानम्, अदृष्टपत्रम्-द्यूतम् इत्यादिभिः प्राप्यमाणाः लाभनष्टादयः, मृतधनं, सम्पत्तिः - एते अंशाः अत्र द्रष्टव्याः ।
==स्म्बद्धानि अक्षराणि==
वृश्चिकराशौ चित्तायाः विशाखायाः ४ पादः, अनुराधायाः ४ पादाः, ज्येष्ठायाः ४ पादाः च भवन्ति इत्यतः '''तो, ना, नी, नू, ने, नो, या, इ, ई ... ''' इत्येतानि अक्षराणि कन्यासम्बद्धानि इति वक्तुं शक्यते ।
==जन्मदिनम्==
येषां जन्मदिनम् अक्टोबर्-मासस्य २४ दिनाङ्कतः नवेम्बर्-मासस्य २२ दिनाङ्कतः पूर्वं भवति तेषां वृश्चिकराशिः ।
[[Category:राशयः]]
"https://sa.wikipedia.org/wiki/वृश्चिकराशिः" इत्यस्माद् प्रतिप्राप्तम्