"धनूराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
धनुःधनुराशिः द्वादशद्वादशसु राशिनांराशिषु मध्येअन्यतमः एक:। द्वादश राशयः [[मेषः]], [[वृषः]], [[मिथुन]], [[कर्कटः]], [[सिंह]], [[कन्या]], [[तुला]], [[वृश्चिकः]] [[धनुः]] [[मकरः]], [[कुम्भः]] तथा [[मीनः]] सन्ति।
==नामौचित्यम्==
ज्याबद्धधनुः लक्ष्यसाधनस्य सङ्केतः । लक्ष्यसाधनाय स्वीया समग्रा शक्तिः युक्तिश्च प्रयोक्तव्या इति बोधयति इदं धनुः । धनुराशिवत्सु इदं तत्त्वं स्पष्टतया दृश्यते । ते सर्वदा लक्ष्यं निश्चित्य तस्य साधनाय जीवनं यापयन्तः सफलताम् अनुभवन्ति ।
"https://sa.wikipedia.org/wiki/धनूराशिः" इत्यस्माद् प्रतिप्राप्तम्