"कृष्णजन्माष्टमी" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) r2.7.2) (Robot: Modifying ne:कृष्णाष्टमी; अंगराग परिवर्तन
पङ्क्तिः १:
[[Fileचित्रम्:Sri Krishna in gundugolanu.jpg|left|thumb|'''श्रीकृष्णः''']]
[[चित्रम्:Baby Krishna Sleeping Beauty.jpg|thumb|200px|right|'''बालकृष्णः''']]
[[चित्रम्:Raja Ravi Varma, Yasoda Adorning Krishna.jpg|thumb|right|150px|कृष्णम् अलङ्कुर्वती माता यशोदा (राजारविवर्मणः चित्रम्)]]
पङ्क्तिः ८:
 
 
सः एव आदिपुरुषः, परब्रह्मा, पुरुषोत्तमः । [[स्मृतिः|स्मृतिषु]], [[पुराणम्|पुराणेषु]], [[इतिहासः|इतिहासेषु]], [[काव्यम्|काव्येषु]], प्रबन्धेषु च महर्षिभिः, भागवतैः, आचार्यैः, दासश्रेष्ठैः, कविभिः, कीर्तनकारैः एवं सर्वप्रकारकैः अपि स्तुतः देवः श्रीकृष्णः । सः न केवलं देवः अपि तु देवानाम् अपि देवः '''तं देवतानां परमं च दैवतम्''' इति वदन्ति महात्मानः । मनुष्यः इव व्यवहरन् अपि ज्ञान-बल-ऐश्वर्य-वीर्य-शक्ति-तेज-आत्मगुणसम्पन्नः परमपुरुषः । न केवलं मनुष्यमात्रान् अपि तु गो-गोपाल-[[पशुः|पशु]]-[[पक्षी|पक्षि]]-[[वृक्षः|वृक्ष]]-[[वनस्पतयः|वनस्पत्यादीन्]] अपि उद्धृतवान् दयानिधिः । सौन्दर्यनिधिः, कलानिधिः, [[महाभारतम्|महाभारतस्य]] सूत्रधारः, महावीरः, [[धर्मः|धर्मप्रभुः]], धर्मनिरतानां [[पाण्डवाः|पाण्डवानां]] बन्धुः, मित्रं, मन्त्री, दूतः, उपायचतुरः, राजनीतिज्ञः,विद्वान्, द्वैवमानवः, [[भगवद्गीता|गीतोपदेशं]] कृतवान् योगाचार्यः श्रीकृष्णः ।
 
पङ्क्तिः ३०:
सर्वत्रापि कृष्णाष्टम्यवसरे सार्वजनिकरूपेण दधिकुम्भभञ्जनस्पर्धां, कृष्णवेषस्पर्धां, भगवद्गीतायाः वा कृष्णस्तोत्राणां वा कण्ठपाठस्पर्धां, शोभायात्रां च आयोजयन्ति ।
 
 
[[वर्गः:हिन्दु-उत्सवाः]]
Line ४० ⟶ ३९:
[[id:Krishna Janmashtami]]
[[it:Janmashtami]]
[[ne:कृष्णाष्टमी]]
[[ne:कृष्ण जन्माष्टमी]]
[[nl:Janmashtami]]
[[nn:Krisjna-djanmasjtami]]
"https://sa.wikipedia.org/wiki/कृष्णजन्माष्टमी" इत्यस्माद् प्रतिप्राप्तम्