"कुम्भराशिः" इत्यस्य संस्करणे भेदः

(लघु) कुम्भः राशिः इत्येतद् कुम्भ राशिः इत्येतत् प्रति चालितम्।
No edit summary
पङ्क्तिः १:
कुम्भः द्वादशद्वादशसु राशिनांराशिषु मध्येअन्यतमः एक:। द्वादश राशयः [[मेषः]], [[वृषः]], [[मिथुन]], [[कर्कटः]], [[सिंह]], [[कन्या]], [[तुला]], [[वृश्चिकः]] [[धनुः]] [[मकरः]], [[कुम्भः]] तथा [[मीनः]] सन्ति।
==नामौचित्यम्==
{{stub}}
कुम्भे किं विद्यते इत्येतत् न ज्ञायते । जलं यदि स्यात् कियत् विद्यते इति न ज्ञायते । अतः कुम्भे अज्ञाताः विषयाः भवन्ति । कदाचित् तस्मिन् किमपि न भवेदेव । रिक्ते कुम्भे नूतनं किमपि दृश्येत । कश्चन भावः परिपूर्णः अंशः कुम्भे विद्यते इति भावयितुं शक्यम् । कुम्भराशिवत्सु अपि किञ्चन वैशिष्ट्यम्, आकस्मिकरूपेण ते प्रमुखपात्रं वहेयुः । किन्तु कदा कस्मिन् विषये इत्येतत् भवति गोप्यम् । तेषां सामर्थ्यं शक्तिविशेषश्च निगूहितं भवति । सूक्ष्मतया अवलोकनेन मात्रं तेषाम् अन्तर्गतशक्तिः सर्वैः अवगम्यते ।
==अधिपतिः==
मकर-कुम्भराश्योः [[शनिः]] अधिपतिः । ग्रहराज्यव्यवस्थायाः अनुसारं शनिः सेवकः । सेवातत्परतायाः सङ्केतः शनिः । शान्तिदाता अपि शनिः । लोके सेवायाः अपेक्षया उत्तमः धर्मः अन्यः न विद्यते । सेवातत्त्वं समीचीनतया अवगत्य कष्टकाले ये सहकर्तुम् अग्रे आगच्छन्ति ते अस्मिन् राशौ अन्तर्भवन्ति । कुम्भराशौ सुखिनः सन्तः सेवाकार्ये आत्मानं योजितवन्तः भवन्ति । अहङ्काराभिमानैः मुक्ता सेवा अत्र भवेत् । रुग्णालयेषु सेवकाः हृदयपूर्वकं यदि कार्यं कुर्वन्ति तर्हि सा उत्तमसेवा इति उच्यते । तादृशानां सेवाकार्याणां शनिः कारकः भवति । <br />
==राशिभावः==
कुम्भराशेः '''सहज-लाभ'''भावः इति निर्दिश्यते । अत्र लाभसम्बद्धाः अंशाः द्रष्टव्याः ।
==स्म्बद्धानि अक्षराणि==
कुम्भराशौ धनिष्ठायाः ३,४ पादौ शतभिषायाः ४ पादाः, पूर्वाभाद्रयाः १,२,३ पादाः च भवन्ति इत्यतः '''गू, गे, गो, सा, सी, सू, से, सो, दा ... ''' इत्येतानि अक्षराणि कुम्भराशिसम्बद्धानि इति वक्तुं शक्यते ।
==जन्मदिनम्==
येषां जन्मदिनं जनवरी-मासस्य २१ दिनाङ्कतः फेब्रवरी-मासस्य १० दिनाङ्कतः पूर्वं भवति तेषां कुम्भराशिः ।
[[Category:राशयः]]
"https://sa.wikipedia.org/wiki/कुम्भराशिः" इत्यस्माद् प्रतिप्राप्तम्