"मीनराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
मीनः द्वादशसु राशिषु अन्यतमः अस्ति । द्वादश राशयः [[मेषराशिः]], [[वृषभराशिः]], [[मिथुनराशिः]], [[कर्कटराशिः]], [[सिंहराशिः]], [[कन्यारशिः]], [[तुलाराशिः]], [[वृश्चिकराशिः]], [[धनूराशिः]], [[मकरराशिः]], [[कुम्भराशिः]], [[मीनराशिः]] च सन्ति ।
==नामौचित्यम्==
मीनद्वयं पञ्चभिः लेपनैः युक्ता आकृतिः एव मीनाकृतिः । मीनद्वयं द्वयोः भावयोः सङ्केतरूपः । निर्णयावसरे द्वैधीभावः पौनःपुन्येन पीडयति एव । एतयोः मीनयोः पञ्च नक्षत्राणि लिप्तानि सन्ति इत्यतः मीनराशिवन्तः अनुबन्धाय प्रतीक्षमाणाः भवन्ति । सर्वैः सह आत्मीयसम्बन्धपोषणे एते आसक्ताः भवन्ति । मीनः जले यथा वेगेन सञ्चरति तथैव एते अपि स्वस्थाने प्रतिभाः प्रदर्शयन्ति । एतेषां जीवने वेगः दृश्यते । मीनाः यथा अचिरात् दिक्परिवर्तनं कुर्युः तथैव एते स्वस्य निर्णयान् परिवर्तयन्तः भवन्ति । एते अंशाः मीनराशिवत्सु, मीनलग्नवत्सु, मीनराशौ रविः येषु विद्येत तेषु च दृश्यते ।
"https://sa.wikipedia.org/wiki/मीनराशिः" इत्यस्माद् प्रतिप्राप्तम्