"वृषभराशिः" इत्यस्य संस्करणे भेदः

(लघु) Shubha moved पृष्ठ वृषभः राशिः से वृषभराशिः: समस्तपदम्
No edit summary
पङ्क्तिः ७:
==राशिभावः==
वृषभः '''सहजद्वितीय'''भावः इति निर्दिश्यते । द्वितीयभावे धनम्, वाक्, कुटुम्बः, नेत्रे - इत्येते अंशाः भवन्ति ।
==जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः==
स्त्रीजातिः, स्थिरसंज्ञकः, भूमितत्त्वं, शीतलस्वभावः, कान्तिरहितः, दक्षिणदिशः स्वामी, वातप्रकृतिः, रात्रीबली, चतुश्चरणवान्, श्वेतवर्णः, महाशब्दकारी, विषमोदयी, मध्यमसन्ततिः, वैश्यवर्णः, शिथिलशरीरं चास्ति । अयं राशिः अर्धजलराशिः इत्युच्यते । अस्य स्वभावः स्वार्थी, सांसारिककार्येषु दक्षश्च भवति । अनेन कण्ठ-मुख-कपोलानां विचारः क्रियते । अस्य स्वामी [[शुक्रः|शुक्रग्रहः]] वर्तते । उक्तं च -
:श्वेतः शुक्राधिपः दीर्घः चतुष्पादाच्छर्वरी बली ।
:याम्येद् ग्राम्यो वणिग्भूमिः स्त्री पृष्ठोदयी वृषः ॥
==स्म्बद्धानि अक्षराणि==
वृषभराशौ कृत्तिकायाः २, ३, ४ पादाः, रोहिण्याः ४ पादाः, मृगशिरायाः प्रथम-द्वितीयपादौ भवन्ति इत्यतः '''ई, ऊ, ए, वो, वा, वी, वू, वे, वो ... ''' इत्येतानि अक्षराणि वृषभसम्बद्धानि इति वक्तुं शक्यते ।
"https://sa.wikipedia.org/wiki/वृषभराशिः" इत्यस्माद् प्रतिप्राप्तम्