"मिथुनराशिः" इत्यस्य संस्करणे भेदः

(लघु) Shubha moved पृष्ठ मिथुनः राशिः से मिथुनराशिः: समस्तपदम्
No edit summary
पङ्क्तिः ७:
==राशिभावः==
मिथुनः '''सहजतृतीय'''भावः इति निर्दिश्यते । तूतीयभावे सहोदराः, सहकारः, लघु-प्रयाणानि, करकुशलकार्याणि, हस्तलिपिः - इत्येते अंशाः भवन्ति । मिथुनराशिवत्सु अपि एते अंशाः दृग्गोचराः भवन्ति ।
==जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः==
पश्चिमदिशः स्वामी, वायुतत्त्वं, शुक्रः इव हरितवर्णः, पुरुषराशिः, द्विस्वभावः, विषमोदयी, उष्णः, शूद्रवर्णः, महाशब्दकारी, दिनबली, मध्यमसन्ततिः, शिथिलशरीरम् । अस्य प्राकृतिकस्वभावः विद्याध्ययनरतः, शिल्पी च । अनेन स्कन्ध-बाहूनां विचारः क्रियते । अस्य स्वामी [[बुधः]] । उक्तं च -
:प्रत्यक्स्वामी द्विपाद्रात्रिबली ग्राम्याग्रगोऽनिली ।
:समगात्रो हरिद्वर्णो मिथुनाख्यो बुधाधिपः ॥
==स्म्बद्धानि अक्षराणि==
मिथुनराशौ मृगशिरायाः ३, ४ पादौ, आर्द्रायाः ४ पादाः, पुनर्वसोः १, २, ३ पादः भवन्ति इत्यतः '''का, की, कू, खं, ङ, भ, के, को, हा ... ''' इत्येतानि अक्षराणि मिथुनसम्बद्धानि इति वक्तुं शक्यते ।
"https://sa.wikipedia.org/wiki/मिथुनराशिः" इत्यस्माद् प्रतिप्राप्तम्