"कर्कटराशिः" इत्यस्य संस्करणे भेदः

(लघु) Shubha moved पृष्ठ कर्कटः राशिः से कर्कटराशिः: समस्तपदम्
No edit summary
पङ्क्तिः ७:
==राशिभावः==
कर्कटः '''सहजचतुर्थ'''भावः इति निर्दिश्यते । चतुर्थभावः मातृभावः इति परिगण्यते । मातुः प्राप्यमाणं प्रीतिमयं जीवनम्, गृहम्, वाहनम्, आहारः, प्राथमिकविद्या, सुखादयः अत्र परिशील्यन्ते ।
==जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः==
चरः, स्त्रीजातिः, सौम्यः, कफप्रकृतिः, जलचारी, समोदयी, रात्रिबली, उत्तरदिशः स्वामी, रक्तधवलमिश्रितवर्णः, बहुचरणस्तथा सन्तानवान् । अस्य प्राकृतिकस्वभावः सांसारिकाभ्युदये प्रयत्नशीलः, लज्जावान्, कार्यस्थैर्यं, समयानुयानुवर्तिता च । अनेन उदर-वक्षःस्थल-गुर्दायाः विचारः क्रियते । अस्य स्वामी चन्द्रमा । तदुक्तं -
:पाटलो वनचारी च ब्राह्मणो निशिवीर्यवान् ॥
:बहुपटुतरः स्थौल्यतनुः सत्त्वगुणी बली ।
:पृष्ठोदयी कर्कराशिर्मृगाङ्कोऽधिपतिः स्मृतः ॥
==स्म्बद्धानि अक्षराणि==
कर्कटराशौ पुनर्वसोः चतुर्थः पादः, पुष्यस्य ४ पादाः, आश्लेषायाः ४ पादाः च भवन्ति इत्यतः '''ही, हू, हे, हो, डा, डी, डू, डे, डो ... ''' इत्येतानि अक्षराणि कर्कटसम्बद्धानि इति वक्तुं शक्यते ।
"https://sa.wikipedia.org/wiki/कर्कटराशिः" इत्यस्माद् प्रतिप्राप्तम्