"कन्याराशिः" इत्यस्य संस्करणे भेदः

(लघु) Shubha moved पृष्ठ कन्या रशिः से कन्यारशिः: समस्तपदम्
No edit summary
पङ्क्तिः ७:
==राशिभावः==
कन्यायाः '''सहजषष्ठ'''भावः इति निर्दिश्यते । अन्येषां सम्मुखीकरणविधानं, स्पर्धात्मकपरीक्षाः, देहे रोगनिरोधशक्तिः, शत्रुः, रोगः, ऋणविषये जयापजयाः, श्रमशक्तिः, उद्योगः इत्यादयः अंशाः षष्ठभावे अन्तर्भवन्ति । कन्याराशिवत्सु अपि एते अंशाः विशेषतया दृश्यन्ते ।
==जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः==
पिङ्गलवर्णः, स्त्रीजातिः, द्विस्वभावः, दक्षिणदिशः स्वामी, रात्रिबली, वायुस्तथा शीतप्रकृतिः, पृथ्वीतत्त्वम्, अल्पसन्ततिः, अस्य प्राकृतिकस्वभावः मिथुनराशिः इव भवति । विशेषतया अयं स्वस्योन्नत्यर्थं यत्नशीलस्तथा च स्वाभिमानी भवति । अनेन उदरस्य विचारः क्रियते । अस्य स्वामी बुधस्तथा राहुः भवति । तदुक्तं -
:पार्तीयाथ कन्याख्या राशिर्दिनबलान्विता ।
:शीर्षोदया च मध्याङ्गा द्विपाद्याभ्यचरा स्मृता ॥
:ससस्यदहना वैश्या चित्रवर्णा प्रभञ्जिनी ।
:कुमारी तमसा युक्ता बालभावा बुधाधिपः ॥
==स्म्बद्धानि अक्षराणि==
कन्याराशौ उत्तराषाढायाः २,३,४ पादाः, हस्तायाः ४ पादाः, चित्तस्य १,२ पादाः च भवन्ति इत्यतः '''टो, पा, पी, पो, षं, णा, था, पे ... ''' इत्येतानि अक्षराणि कन्यासम्बद्धानि इति वक्तुं शक्यते ।
"https://sa.wikipedia.org/wiki/कन्याराशिः" इत्यस्माद् प्रतिप्राप्तम्