"कठोपनिषत्" इत्यस्य संस्करणे भेदः

(लघु) added Category:उपनिषदः using HotCat
No edit summary
पङ्क्तिः ७:
 
आत्मनः निरुपणं रथादिकल्पनया स्पष्टं भवति तृतीयवल्याम् । तत्र रथी आत्मा, रथं शरीरं, सारथिः बुध्दिः, प्रग्रहं मनः, हयाः इन्द्रियाणि, मार्गाः विषयाः भवन्ति । परञ्चि खानि व्यतृणत् इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना धीरस्य वर्णनं श्रूयते । मनसैवेदमाप्तव्यं नेह नानास्ति किञ्चन इत्यादिना च साधनानि कथितानि । ऊर्ध्वमूलोऽवाक्शाख इत्यनेन सर्वसंसारमूलत्वेन ब्रह्मणः निर्देशः च कृतः ।
इयमुपनिषत् आत्मविषयिण्या आख्यायिकया आरभ्यते । प्रामुख्येन यमनचिकेतसोः प्रश्नप्रतिवचनरुपा अस्ति । आरम्भस्तु नचिकेततत्पितोः सकाशात् भवति उशन् ह वै इत्यादिना आरभ्यते ।
 
==आख्यायिका==
==प्रथमाध्यायस्य सारः==
==द्वितीयाध्यायस्य सारः==
==प्रधानमन्त्राः==
== आधाराः ==
 
==अविस्मरणीयाः मन्त्राः==
<poem>
"https://sa.wikipedia.org/wiki/कठोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्