"तुलाराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
तुलायाः '''सहजसप्तम'''भावः इति निर्दिश्यते । सर्वविधभागविषयाः तन्नाम जीवनसहचरी, वाणिज्ये सहभागः, स्नेहितैः सह सहभागः इत्यादयः अंशाः अत्र द्रष्टव्याः ।
==जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः==
पुरुषजातिः, चरसंज्ञकः, वायुतत्त्वं, पश्चिमदिशः स्वामी, अल्पसन्ततिः, श्यामवर्णः, शीर्षोदयी, शूद्रसंज्ञकः, दिनबली, क्रूरस्वभावः, पाद तथा जलराशिः । अस्य प्राकृतिकस्वाभावः, विचारशीलः, ज्ञानप्रियः, कार्यस्मपादकःकार्यसम्पादकः, राजनीतिज्ञश्च । शरीरजन्यप्रभावे नाभितोऽधः भागस्य विचारः क्रियते ।अस्य। अस्य स्वामी शुक्रः । यथा चोक्तम् –
:शीर्षेदयीशीर्षोदयी द्युवीर्याढयस्तथाद्युवीर्याढ्यस्तथा शूद्रो रजोगुणी ।
:शुक्रोऽधिपो पश्चिमेशो दुलो मध्यतनुर्द्विपात् ॥
 
==स्म्बद्धानि अक्षराणि==
तुलाराशौ चित्तायाः ३,४ पादौ स्वात्याः चत्वारः पादाः, विशाखायाः १,२,३ पादाः च भवन्ति इत्यतः '''रा, री, रू, रे, रो, ता, ती, तू, ते ... ''' इत्येतानि अक्षराणि कन्यासम्बद्धानि इति वक्तुं शक्यते ।
"https://sa.wikipedia.org/wiki/तुलाराशिः" इत्यस्माद् प्रतिप्राप्तम्