"कुम्भराशिः" इत्यस्य संस्करणे भेदः

(लघु) Shubha moved पृष्ठ कुम्भ राशिः से कुम्भराशिः: समस्तपदम्
No edit summary
पङ्क्तिः ६:
==राशिभावः==
कुम्भराशेः '''सहज-लाभ'''भावः इति निर्दिश्यते । अत्र लाभसम्बद्धाः अंशाः द्रष्टव्याः ।
==जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः==
पुरुषजातिः, स्थिरसंज्ञकः, वायुतत्त्वं, विचित्रवर्णः, शीर्षोदयः, अर्धजलं, त्रिदोषप्रकृतिः, दिनबली, पश्चिमदिशः स्वामी, उष्णस्वभावः, शूद्रवर्णः, क्रूरस्तथा मध्यमसन्ततिः । अस्य प्राकृतिकस्वभावः विचारशीलः, शान्तचित्तः, धर्मवीरः,प्रतिभासम्पन्नश्च वर्तते । अनेन उदरस्य आभ्यन्तरीकभागस्य विचारः क्रियते । अस्य स्वामी शनिः । यथा चोक्तं –
:कुम्भः कुम्भी नरो बभ्रुः वर्णमध्यतनुर्द्विपात् ।
:द्युवीर्यो जलमघ आयस्थो वातशीर्षोदयी तमः ॥
:शूद्रः पश्चिमदेशस्य स्वामी दैवाकरिः स्मृतः ।
 
==स्म्बद्धानि अक्षराणि==
कुम्भराशौ धनिष्ठायाः ३,४ पादौ शतभिषायाः ४ पादाः, पूर्वाभाद्रयाः १,२,३ पादाः च भवन्ति इत्यतः '''गू, गे, गो, सा, सी, सू, से, सो, दा ... ''' इत्येतानि अक्षराणि कुम्भराशिसम्बद्धानि इति वक्तुं शक्यते ।
"https://sa.wikipedia.org/wiki/कुम्भराशिः" इत्यस्माद् प्रतिप्राप्तम्