"मेषराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Ari bode edit2.jpg|thumb|मेषः]]
मेषः द्वादश राशिषु अन्यतमः अस्ति । द्वादश राशयः [[मेषःमेषराशिः]], [[वृषःवृषभराशिः]], [[मिथुनमिथुनराशिः]], [[कर्कटःकर्कटराशिः]], [[सिंहः राशिः|सिंहसिंहराशिः]], [[कन्याकन्यारशिः]], [[तुलातुलाराशिः]], [[वृश्चिकःवृश्चिकराशिः]], [[धनुःधनूराशिः]], [[मकरःमकरराशिः]], [[कुम्भःकुम्भराशिः]] तथा, [[मीनःमीनराशिः]] सन्ति।च सन्ति ।
==नामौचित्यम्==
मेषस्य स्वभावः अस्ति '''अनुसरणशीलता''' । '''गम्भीरता''' अपि तदीयः स्वभावः । अतः धैर्य-अग्रे गमनम्-अनुसरणशीलता-व्यवहारनिर्वहणम् - एतान् गुणान् सङ्केतयितुं मेषः उदाह्रीयते । अस्मिन् राशौ विद्यमानेषु एतानि तत्त्वानि दृश्यन्ते ।
"https://sa.wikipedia.org/wiki/मेषराशिः" इत्यस्माद् प्रतिप्राप्तम्