"मिथुनराशिः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding vi:Song Tử (chiêm tinh)
No edit summary
पङ्क्तिः १:
[[File:Gemini2.jpg|thumb|200px|मिथुन]]
मिथुनराशिः द्वादशराशिषु अन्यतमः अस्ति । द्वादश राशयः [[मेषःमेषराशिः]], [[वृषःवृषभराशिः]], [[मिथुनमिथुनराशिः]], [[कर्कटःकर्कटराशिः]], [[सिंहः राशिः|सिंहसिंहराशिः]], [[कन्याकन्यारशिः]], [[तुलातुलाराशिः]], [[वृश्चिकःवृश्चिकराशिः]], [[धनुःधनूराशिः]], [[मकरःमकरराशिः]], [[कुम्भःकुम्भराशिः]] तथा, [[मीनःमीनराशिः]] सन्ति।च सन्ति ।
==नामौचित्यम्==
मिथुनं नाम युगलम् इत्यर्थः । कस्मिंश्चित् विषये अपि द्विधा चिन्तनम् । द्वयोः भावयोः स्थानकल्पनम् । निर्णयसामर्थ्यस्य न्यूनतायाः कारणात् द्वन्द्वभावस्य अनुभवनम् एतस्य राशिवतां लक्षणम् ।
"https://sa.wikipedia.org/wiki/मिथुनराशिः" इत्यस्माद् प्रतिप्राप्तम्