"कर्कटराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Cancer2.jpg|thumb|right|250px|]]
कर्कटराशिः द्वादशराशिषु अन्यतमः । द्वादश राशयः [[मेषःमेषराशिः]], [[वृषःवृषभराशिः]], [[मिथुनमिथुनराशिः]], [[कर्कटःकर्कटराशिः]], [[सिंहः राशिः|सिंहसिंहराशिः]], [[कन्याकन्यारशिः]], [[तुलातुलाराशिः]], [[वृश्चिकःवृश्चिकराशिः]], [[धनुःधनूराशिः]], [[मकरःमकरराशिः]], [[कुम्भःकुम्भराशिः]] तथा, [[मीनःमीनराशिः]] सन्ति।च सन्ति ।
==नामौचित्यम्==
कर्कटः जले सञ्चरति । सर्वदा जलतले निवसन् अयं कर्कटः जलं प्रशान्तं यदा भवति तदा दृश्यते । लघुः शब्दः श्रुतः चेदपि अधः पलायते । आकृतिः भयावहः चेदपि न तथा धैर्यवान् । कर्कटराशिवन्तः कलहं न इच्छन्ति । गृहव्यवहारेषु एतेषाम् अतीव श्रद्धा ।
"https://sa.wikipedia.org/wiki/कर्कटराशिः" इत्यस्माद् प्रतिप्राप्तम्