"कन्याराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Virgo2.jpg|thumb|right|300px]]
कन्याराशिः द्वादशराशिषु अन्यतमः । द्वादश राशयः [[मेषःमेषराशिः]], [[वृषःवृषभराशिः]], [[मिथुनमिथुनराशिः]], [[कर्कटःकर्कटराशिः]], [[सिंहसिंहराशिः]], [[कन्याकन्यारशिः]], [[तुलातुलाराशिः]], [[वृश्चिकःवृश्चिकराशिः]], [[धनुःधनूराशिः]], [[मकरःमकरराशिः]], [[कुम्भःकुम्भराशिः]] तथा, [[मीनःमीनराशिः]] सन्ति।च सन्ति ।
==नामौचित्यम्==
एकाकिन्याः कन्यायाः मनसि यानि तुमुलानि भवन्ति तानि सङ्केतयति अयं राशिः । स्वस्य विद्यया, वर्तनेन, वाचा, केनचित् रूपेण सर्वे यथा आत्मानं पश्येयुः तथा भवति कन्याराशिवतां व्यवहारः । एतेषु प्रतिभाः पाण्डित्यञ्च आधिक्येन विद्यते । तेषां सद्विनियोगः यत्र भवेत् तादृशेषु वाणिज्य-प्रचारादिषु विभागेषु एते कार्यरताः भवन्ति ।
"https://sa.wikipedia.org/wiki/कन्याराशिः" इत्यस्माद् प्रतिप्राप्तम्