"धनूराशिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
धनुराशिः द्वादशसु राशिषु अन्यतमः । द्वादश राशयः [[मेषःमेषराशिः]], [[वृषःवृषभराशिः]], [[मिथुनमिथुनराशिः]], [[कर्कटःकर्कटराशिः]], [[सिंहसिंहराशिः]], [[कन्याकन्यारशिः]], [[तुलातुलाराशिः]], [[वृश्चिकःवृश्चिकराशिः]], [[धनुःधनूराशिः]], [[मकरःमकरराशिः]], [[कुम्भःकुम्भराशिः]] तथा, [[मीनःमीनराशिः]] सन्ति।च सन्ति ।
==नामौचित्यम्==
ज्याबद्धधनुः लक्ष्यसाधनस्य सङ्केतः । लक्ष्यसाधनाय स्वीया समग्रा शक्तिः युक्तिश्च प्रयोक्तव्या इति बोधयति इदं धनुः । धनुराशिवत्सु इदं तत्त्वं स्पष्टतया दृश्यते । ते सर्वदा लक्ष्यं निश्चित्य तस्य साधनाय जीवनं यापयन्तः सफलताम् अनुभवन्ति ।
"https://sa.wikipedia.org/wiki/धनूराशिः" इत्यस्माद् प्रतिप्राप्तम्