"भरणी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
भरणी २७ नक्षग्रगणेषु अन्यतमं नक्षत्रम् अस्ति ।
[[रविः|रविमार्गे]] दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते भरणी । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् भरणी भवति द्वितीयं नक्षत्रम् । <br />
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।<br />
==आकृतिः==
'''भरणी योनि त्रीणि''' - योनि-आकृतौ विद्यमानानि त्रीणि नक्षत्राणि
==अधिदैवम्, वैदिकविवेचनम्==
:लोकस्य राजा महतो महान् हि । सुगं नः पन्थानमभयं कृणोतु ।
:यसिन्नक्षत्रे यम एति राजा । यस्मिन्नेनमभ्यर्षिचन्त देवाः ।
:तदस्य चित्रं हविषा यजाम ।
भरणीनक्षत्रस्य अधिपतिः यमः । वैदिकसाहित्ये यमः न्यायाधीशः, नियन्ता, संयमी, परमात्मा, वायुः, सूर्यपुत्रः वैवस्वतः इति च निर्दिष्टः अस्ति । तैत्तरीयब्राह्मणे एवं कथ्यते यत् यमः महान्, महत्सु महान् अस्ति । राजा अस्ति । अस्माकं मार्गं निरापदं करोति । अभयदाता अस्ति । तस्य प्रिया भरणी विश्वस्य भरणं करोति । अस्मिन् नक्षत्रे यमराजस्य राज्याभिषेकः कृतः । सः तस्मिन् नक्षत्रे आगमिष्यति । वयं भरणीनक्षत्रस्य उपासनां कुर्मः । ततः वयं कष्टेभ्यः पापेभ्यश्च मुक्ताः भवाम । ==आश्रिताः पदार्थाः==
:याम्येऽसृक्पिशितभुजः क्रूरा बधबन्धताडनासक्ताः ।
:तुषधान्यं नीचकुलोद्भवा विहीनाश्च सत्त्वेन ॥
असृग्रक्तं पिशितं मांसं तद्भुञ्जते ये तेऽसृक्पिशितभुजो रक्तमांसादाः । क्रूराः उग्राः । वधे मारणे बन्धे ताडने कुट्टने चासक्ताः रताः । तुषधान्यं शालयः । नीचजुलोद्भवा निकृष्टवंशजाताः । ये च सत्त्वेनौदार्येण विहीना रहिताः । एते सर्वं एव याम्ये भरण्याम् ।
==स्वरूपम्==
:यात्राभेषजभूषणविद्याश्वेभाजशिल्पवस्त्राद्यम् ।
:उत्सवमङ्गलकार्यं कर्त्तव्यं दस्रनक्षत्रे ॥
अश्विनीनक्षत्रे यात्रा, औषधम्, आभूषणम्, विद्या, अश्व-गजारोहम्, शिल्पकर्म, वस्त्रम्, उत्सवादिमङ्गलकार्याणि कर्तुं शक्यते ।
 
==पश्य==
*[[नक्षत्र|नक्षत्र सूची]]
 
[[वर्गः:नक्षत्राणि]]
 
[[en:Ashvini]]
[[hi:अश्विनी]]
[[ml:അശ്വതി (നക്ഷത്രം)]]
[[new:अश्विनी]]
[[pl:Aświni]]
[[pt:Aswini]]
[[ta:அச்சுவினி (நட்சத்திரம்)]]
 
==पश्य==
*[[नक्षत्र|नक्षत्र सूची]]
"https://sa.wikipedia.org/wiki/भरणी" इत्यस्माद् प्रतिप्राप्तम्