"अश्विनी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २६:
:शिल्पौषधयानादिषु सिद्धिकराणि प्रदिष्टानि ॥
अथ क्षिप्राणि नक्षत्राणि तैश्च यानि कर्माणि क्रियन्ते तानि चाह -<br />
हस्तः प्रसिद्धः । आश्विनमश्विनीआश्विन'''मश्विनी''' । पुष्यस्तिष्यः । केचिदभिजिदत्रेच्छन्ति । एतन्नक्षत्रत्रयं चतुष्टयं वा लघु क्षिप्रमित्यर्थः । एतानि पण्ये विक्रये । रतौ पुंरतौ । ज्ञाने शास्त्रारम्भे । भूषणे अलङ्करणे । कलासु चित्रगीतवाद्यनृत्यादिषु । शिल्पकर्मणि तक्षककर्मलोहकारकर्मादौ । औषधे द्रव्यप्रयोगे । याने यात्रायाम् । आदिग्रहणादृणग्रहणे धनप्रयोगे च । एतेषु कार्येषु सिद्धिकराण्युक्तानि ।
 
 
"https://sa.wikipedia.org/wiki/अश्विनी" इत्यस्माद् प्रतिप्राप्तम्