"अरग्वदवृक्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८:
अयम् अरग्वदवृक्षः आङ्ग्लभाषया इति उच्यते । हिन्दीभाषया “अमलतास” इति, तेलुगुभाषया“कोण्ड्रकायि” अथवा “रेलाचिट्टु” इति वा वदन्ति । तमिळ्भाषया “कोन्या” इति, मलयाळभाषया“कणिकोन्न” इति, कन्नडभाषया“केक्के मर” इति च उच्यते ।
== आयुर्वेदस्य अनुसारम् अस्य अरग्वदस्य प्रयोजनानि ==
[[File:Cassia fistula in kerala.JPG|300px||अरग्वदपुष्पाणि|]]
 
 
पङ्क्तिः २१:
८. अस्य अरग्वस्य मूलस्य कषायं चेत् २५ – ३० मी.लि यावत्, चूर्णं चेत् ५ – १० मि. ग्रां. यावत् सेवनीयम् ।
[[वर्गः: औषधीयसस्यानि]]
 
 
[[ar:خيار شمبر]]
[[az:Borucuqlu səna]]
[[ca:Canyafístula]]
[[de:Röhren-Kassie]]
[[es:Cassia fistula]]
[[fr:Cassia fistula]]
[[hi:अमलतास]]
[[hsb:Trubkojta kasija]]
[[id:Trengguli]]
[[kn:ಕೊಂದೆ]]
[[ht:Kas zabitan]]
[[ml:കണിക്കൊന്ന]]
[[mr:बहावा]]
[[my:ငုပင်]]
[[nl:Indische goudenregen]]
[[pnb:املتاس]]
[[pl:Strączyniec cewiasty]]
[[pt:Cássia-imperial]]
[[ru:Кассия трубчатая]]
[[ta:கொன்றை]]
[[te:రేల]]
[[th:ราชพฤกษ์]]
[[to:Mafatakikoula]]
[[vi:Muồng hoàng yến]]
[[zh:阿勃勒]]
[[en:Cassia fistula]]
"https://sa.wikipedia.org/wiki/अरग्वदवृक्षः" इत्यस्माद् प्रतिप्राप्तम्