"महाद्वीपाः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः २९:
||<center><small><span style="background: #c04080;">&nbsp;&nbsp;&nbsp;</span></small>&nbsp;आस्ट्रेलियाखण्डः
|-
|'''६ खण्डाः'''<ref name="HEL"/>
|colspan="2" |<center><small><span style="background:#0c0;">&nbsp;&nbsp;&nbsp;</span><span style="background:green;">&nbsp;&nbsp;&nbsp;</span></small>&nbsp;[[अमेरिकाखण्डः]]
||<center><small><span style="background: #0040ff;">&nbsp;&nbsp;&nbsp;</span></small>&nbsp;अण्टार्क्टिकाखण्डः
पङ्क्तिः ५८:
इदं कोष्टकं सप्तसु खण्डेषु विस्तार-जनसङ्ख्ययोः विवरणं यच्छति क्षीणगणनानुसारम् ।
 
{| class="wikitable sortable" style="text-align:right"
|-
! खण्डः
! विस्तारः (चतुरस्रकिलोमीटर्मितः)
! विस्तारः (चतुरस्रमीटर्मितः)
! समग्रभूप्रदेशस्य<br />प्रतिशतम्
! समग्रा जनसङ्ख्या
! समग्रजनसङ्ख्यायाः<br />प्रतिशतम्
! निबिडता<br /> च कि मीटर्मिते<br />जनाः
! निबिडता<br /> च मीटर्मिते<br />जनाः
! अधिकजननैबिड्यं <br /> नगरम् ([[List of cities proper by population|proper]])
|-
! [[एषियाखण्डः]]
| {{convert|43820000|sqkm|disp=table}} || 29.5% || 4,164,252,000 || 60% || {{convert|95.0|/sqkm|disp=table}}||[[शाङ्घाइ]], [[चैना]]
|-
! [[आफ्रिकाखण्डः]]
| {{convert|30370000|sqkm|disp=table}} || 20.4% || 1,022,234,000 || 15% || {{convert|33.7|/sqkm|disp=table}}||[[लागोस्]], [[नैजीरिया]]
|-
! [[उत्तर-अमेरिकाखण्डः]]
| {{convert|24490000|sqkm|disp=table}} || 16.5% || 542,056,000 || 8% || {{convert|22.1|/sqkm|disp=table}}||[[मेक्सिकोनगरम्]], [[मेक्सिको]]
|-
! [[दक्षिण-अमेरिकाखण्डः]]
| {{convert|17840000|sqkm|disp=table}} || 12.0% || 392,555,000 || 6% || {{convert|22.0|/sqkm|disp=table}}||[[सायोपौल्]], [[ब्रेसिल्]]
|-
! [[अण्टार्क्टिकाखण्डः]]
| {{convert|13720000|sqkm|disp=table}} || 9.2% || 1,000 || 0.00002% || {{convert|0.00007|/sqkm|disp=table}}||[[विल्ललास एस्ट्रेलास्]], [[चिलि]]an [[क्लैम्]]
|-
! [[युरोपखण्डः]]
| {{convert|10180000|sqkm|disp=table}} || 6.8% || 738,199,000 || 11% || {{convert|72.5|/sqkm|disp=table}}||[[मास्को]], [[रषिया]]
|-
! [[आस्ट्रेलियाखण्डः]]
| {{convert|9008500|sqkm|disp=table}} || 5.9% || 29,127,000 || 0.4% || {{convert|3.2|/sqkm|disp=table}}||[[Sydney]], [[आस्ट्रेलियाखण्डः]]
|}
 
सर्वखण्डैः युक्तः समग्रः भूप्रदेशः {{convert|148647000|sqkm}}, अथवा भूमेः 29.1% भागः ({{convert|510065600|sqkm|disp=s}}).
 
सर्वेषु खण्डेषु विद्यमानानां जनानां सङ्ख्या (माकिम्) 7,000,000,000.
 
==सप्तखण्डानां गात्रम्==
एषियाखण्डः ४४ दशलक्षचतुरस्रकिलोमीटर्मितः
आफ्रिकाखण्डः -३० दशलक्षचतुरस्रकिलोमीटर्मितः
उत्तर-अमेरिकाखण्डः-२४ दशलक्षचतुरस्रकिलोमीटर्मितः
दक्षिण-अमेरिकाखण्डः -१८ दशलक्षचतुरस्रकिलोमीटर्मितः
अण्टार्टिका -१३ दशलक्षचतुरस्रकिलोमीटर्मितः
यूरोपखण्डः-१० दशलक्षचतुरस्रकिलोमीटर्मितः
आस्ट्रेलियाखण्डः -०९ दशलक्षचतुरस्रकिलोमीटर्मितः
उभौ महाभोभागौ ।
एतत् मानचित्रम् सम्पूर्णभूतलस्य ८० प्रतिशतस्य महाभूभागं दर्शयति ।एषिया-आफ्रिका-यूरोप् महाभूभागः दक्षिणामेरिका-उत्तर-अमेरिकाभूभागस्य अपेक्षया द्विगुणं अधिकभूभागयुतोऽस्ति ।द्वयोः अमेरिकाखण्डय्प्ः भूभागः एषियाखण्डस्य अपेक्षया लघुः ।
==आधाराः टिप्पणीः च==
{{Reflist|30em}}
 
 
[[वर्गः:प्रदेशाः]]
[[en:Continent]]
"https://sa.wikipedia.org/wiki/महाद्वीपाः" इत्यस्माद् प्रतिप्राप्तम्