"तुलसीदासः" इत्यस्य संस्करणे भेदः

Adding Infobox
पङ्क्तिः १:
{{Infobox Hindu leader
|name= तुलसीदासः
|image=Gosvami Tulsidas II.jpg
|image_size=150px
|caption= कान्चि मन्दिरे तुलसीदासस्य मूर्तिः [[Jagadguru_Rāmabhadrācārya#Tulsi_Peeth|तुलसीपीठम्]], चित्रकूटम्,भारतम्
|alt=Stamp on Tulsidas
|birth_date=1497 or 1532<ref name="pandey-tulsibirth">Pandey 2008, pp. 23–34.</ref>
|birth_place=[[राज्पुरनगरम्]], [[उत्तरप्रदेशराज्यम्]], [[भारतम्]]
|birth_name=''राम्बोला''
|death_date= १६२३
|death_place=[[वाराणासी]], [[उत्तरप्रदेशराज्यम्]], [[भारतम्]]
|guru=''नरहरिदासः''
|philosophy=[[वैष्णवसम्प्रदायः]]
|honors=''गोस्वामी'', ''अभिनववाल्मीकी'',''भक्तशिरोमणी'', इत्यादयः
|quote=I bow down to the whole world by folding both hands, considering it to be born out of [[Sita]] and [[Rama]].<ref>Rambhadracharya 2008, p. 12: सीयराममय सब जग जानी । करउँ प्रनाम जोरि जुग पानी ॥ (रामचरितमानसम् 1.8.2).</ref>
|Literary works = ''रामचरितमानसम्'', ''विनयपत्रिका'', ''दोहावली'', ''कवितावली'', ''हनूमान् चलीसा'', ''वैराग्य सान्दीपनी'', ''जानकी मङ्गलम्'', ''पार्वती मङ्गलम्'', इतराणी च
|footnotes=
}}
 
राम चरित मानस प्रणेता '''गोस्वामी तुलसीदास:'''(१५५४-१६८०) भारतीय साहित्यस्य सर्वाधिकः लोकप्रियः [[कवि]]: अस्ति। तस्मिन काव्येषु द्वादश ग्रन्थाः अद्यापि उपलब्धाः सन्ति। तेषु ग्रन्थेषु ''रामचरितमानस:'' न केवलं महाकाव्यं अपितु विश्वस्य महानतम काव्यमस्ति। अस्य काव्यस्य विषये मधुसूदन सरस्वती महाभागेन अलिखत-- '''आनन्दकानने ह्यास्मिञ्जङ्गमस्तुलसीतरुः। कवितामञ्जरी भाति रामभ्रमरभूषिता॥''' अस्मिन ग्रन्थे चत्वारि वेदानि षट शास्त्राणि रसा: विद्यते। अस्य महाकाव्यस्य अनेकाभिः भाषाभिः अनुवादा: अस्य लोकप्रियतां प्रदर्शयतु। एतत् महाकाव्यम् आन्तर्जालेऽपि उपलब्धमस्ति।
==पश्‍य==
"https://sa.wikipedia.org/wiki/तुलसीदासः" इत्यस्माद् प्रतिप्राप्तम्