"वटवृक्षः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
==परिचयः==
[[File:Big Banyan.jpg|thumb|Big Banyan|thumb|'''कश्चित् वटवृक्षः''']]
वटवृक्षः कश्चित् महावृक्षः भवति । अस्य न्यग्रोधः इत्यपि नाम अस्ति । एतत् भारतस्य राष्ट्रवृक्षः । आङ्ग्लभाषया Banyan Tree इति कथयन्ति । प्राचीनकाले अस्य वृक्षस्य अधः वनिजः (बनिया=हिन्दुवणिजः) वाणिज्यव्यवहारन् कुर्वन्ति स्म । अतः अस्य आङ्ग्लभाषया एतत् नाम आगतम् । अयं बृहत्प्रमाणे वर्धमानः वृक्षेषु अन्यतमः । जगतः अतिबृहद्वटवृक्षः कोल्कोतानगरे अस्ति ।
"https://sa.wikipedia.org/wiki/वटवृक्षः" इत्यस्माद् प्रतिप्राप्तम्