"क्रिकेट्-क्रीडा" इत्यस्य संस्करणे भेदः

adding some paras which were present earlier
पङ्क्तिः ३६:
भारते अस्याः क्रीडायाः साम्प्रतिकरूपेण क्रीडनं व्यापाराय समागतानां वैदेशिकानाम् आगमनात् परं प्रवृत्तम् । ‘[[ईस्ट-इण्डिया-कम्पनी]]’ यदा अत्र प्रभुत्वम् अस्थापयत् तदा तस्याः बहवः सैनिकाः यत्र तत्र सम्भूय ‘काष्ठपट्टिकाकन्दुकक्रीडां’ कुर्वन्ति स्म । प्राचीनाभिलेखेभ्य इदं ज्ञायते यत् सन् १८८३ वत्सरे विशिष्टा आंग्लपदाधिकारिणः भारतस्य राजधान्यां कलकत्तानगर्यां क्रिकेट्क्रीडनं कुर्वन्ति स्म इति ।
 
==[[क्रिकेट्क्रीडाङ्गणं क्रीडोपकरणानि च]]==
{{Main|क्रिकेट्क्रीडाङ्गणं क्रीडोपकरणानि च}}
===(क) क्रीडाङ्गणम्===
"https://sa.wikipedia.org/wiki/क्रिकेट्-क्रीडा" इत्यस्माद् प्रतिप्राप्तम्