"कार्मिकदिनाचरणम्" इत्यस्य संस्करणे भेदः

प्रतिवर्षं मे मासस्य प्रथमदिनं कार्मिकदिनम् ... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः ११:
 
देशे कार्मिकाणां तेषां परिवारजनानां च उत्तमरीत्या सौलभ्यानि दातव्यानि सन्ति । प्रतिदिनम् अष्टघण्टाकार्यकालः भवतु ।क्षेमकार्याणि कर्तव्यानि सन्ति । देशे तत्र तत्र आन्दोलनानि प्रवर्तितानि भवन्ति । अतः कार्मिकदिनाचरणसमये कार्मिकाणां समस्यानां विषये चर्चा करणीया । क्षेमविषये नियोजनाः रुपितव्यानि सन्ति । एवं कार्मिकदिने कार्मिकाणां विरामः भवति । तद्दिनेकार्यक्रमः भवति । कार्मिकाणां सौलभ्यानां विषये च चिन्तनानि भवन्ति ।
 
[[वर्गः:जयन्त्युत्सवाः]]
 
[[en:Workers' Day]]
"https://sa.wikipedia.org/wiki/कार्मिकदिनाचरणम्" इत्यस्माद् प्रतिप्राप्तम्