"भगवद्गीता" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding gl:Bhagavad-ghitá
No edit summary
पङ्क्तिः १:
[[File:Bhagvad Gita.jpg|thumb|right|300px|गीतोपदेशः]]
{{हिन्दुत्वम्}}
भगवतः गीता भगवद्गीता । एतस्य गीतोपदेशः इत्यपि नामान्तरं वर्तते । [[श्रीकृष्ण:]] अत्र उपदेशकः श्रोता [[अर्जुनः]] । हैन्दवानां धर्मग्रन्थत्वेन विद्यते एषा भगवद्गीता । गीतायाम् अष्टादश अध्यायाः सन्ति। अस्य मोक्षशास्त्रम् इत्यपि नाम वर्तते । प्रत्येकस्यापि अध्यायस्य पृथक् नाम वर्तते । कृष्णार्जुनयोः संवादानुसारम् अध्यायाः विभक्ताः ।
 
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्