"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox monarch
|image = Rani of jhansi.jpg
|caption = The Rani attired in war gear
|birth_name = Manikarnika
|birth_date = {{Birth date|1835|11|19|df=yes}}{{cn|date=February 2012}}
|birth_place = Kashi, [[Varanasi]], [[India]]
|death_date = 17 June 1858
|death_place = [[ग्वालियर्]], [[भारतम्]]
|horses =
|royal house = {{flagicon image|Flag of the Maratha Empire.svg}}
|other_names =
|known for =
|occupation = महाराज्ञी
|nationality =
height = 5 "10"{{cn|date=January 2012}}
|title = Rani of Jhansi
|predecessor = राणी राम भायी
|successor =
|parents = Moropant Tambe and Bhagirathibai Tambe
|spouse = Jhansi Naresh Maharaj Gangadhar Rao Newalkar
|children = Damodar Rao, Anand Rao
|
}}
 
[[चित्रं:Rani of jhansi.jpg|thumb|राज्ञी लक्ष्मीबायी]]'''झान्सीराणीलक्ष्मीबाय्याः''' जन्म १८३५तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाङ्के दिवङ्गता। लक्ष्मीबायी वारणास्यां अजायत। सा '''झान्सी की राणी''' इति नाम्ना अवर्धत। भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् अस्ति। सा आङ्लविरोधनीते: प्रतीका आसीत्। लक्ष्मीबायी उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत्। सा आङ्लेयान् विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्रामम् आरब्धवती।
[[File:Jhansi Ki Rani.jpg|thumb|झान्सी की राणी धारावाही]]
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्