"ओडिशाराज्यम्" इत्यस्य संस्करणे भेदः

(लघु) Shubha इति प्रयोक्त्रा ओरिस्सा इत्येतत् ओरिस्साराज्यम् इत्येतत् प्रति चालितम्
No edit summary
पङ्क्तिः १:
[[Image:Orissa in India (disputed hatched).svg|thumb|]]
ओऱीस्साराज्यं ({{lang-or|ଓଡ଼ିଶା}} {{IPA-or|oˑɽisaˑ|}}) भारतस्य आग्नेयतीरे विद्यते । इदम् '''ओडिश्शा''' इत्यपि निर्दिश्यते । प्राचीनकाले '''कळिङ्गम्''' इति यत् प्रसिद्धम् आसीत् तस्य एव आधुनिकं नाम अस्ति ओरिस्सा इति । ब्रिटिश्-इण्डियाशासनस्य आधीन्ये इदं १९३६ तमस्य वर्षस्य एप्रिल्मासस्य १ दिनाङ्के राज्यत्वम् आप्नोत् । ओरियाभाषाभाषिभिः युक्तं राज्यमिदम् । अतः एप्रिल्-मासस्य प्रथमं दिनाङ्कम् '''उत्कलदिनत्वेन''' आचर्यते ।
अयं प्रदेशः भारतस्‍य पूर्वभागे विद्यते ।
 
सम्‍बद्धाः विषया:
 
"https://sa.wikipedia.org/wiki/ओडिशाराज्यम्" इत्यस्माद् प्रतिप्राप्तम्