"अन्नमाचार्य" इत्यस्य संस्करणे भेदः

No edit summary
fix
पङ्क्तिः ७:
| Birth_name =
| Alias = अन्नमय्या
| Born = {{birthBirth date |mf=yes|1408|05|09}}
| Birth_place =
| Origin = [[कडप्पा मन्डलः]], [[आन्ध्रप्रदेशः]], [[भारतम्]]
पङ्क्तिः २२:
}}
 
'''श्री तळ्ळपक अन्नमाचार्यः''' (अन्यथा अन्नमय्या) (मई ९, १४०८ – फेब्रवरि २३,१५०३) तिरुमलस्य वेङ्कटदेवस्थानस्य अधिकृतः सङ्गीतगायकः आसीत् । सः तेलगु[[तेलुगु]]-भाषायां ३६००० कीर्तनानि रचितवान्, तेषु बहवः श्री वेङ्कटेश्वर-देवस्य गुणगानरूपेण सन्ति । एतेन रचितानां कीर्तनानां प्रकारेण कर्नाटकी-सङ्गीतस्य रचनाक्रमः संप्रभावितः अस्ति । तानि इदानिमपि कर्नाटकसङ्गीतगायकैः गीयन्ते । अन्नमाचार्यस्य जिवनं दासश्रेष्ठजीवनम् इति स्मरन्ति सर्वे । भगवतः गोविन्दस्य महान्-भक्तः इति अन्यैः भक्तैः दासकविभिः च भाव्यते ।<br />
 
तं तेलगु [[तेलुगु]]-भाषायाः पद-कवितापितामहः तन्नाम गीतलेखनस्य पितामहः इति वदन्ति ।<br />
 
==जीवनम्==
अन्नमाचार्यः वैशाखशुद्धपौर्णिमायां सर्वधारिसंवत्सरे (मई ९, १४०८) तळ्ळपकग्रामे (अद्यत्वे [[कडप्पा_मण्डलः|कडप्पाजनपदे]] विद्यमानः ग्रामः), [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशराज्ये]] जातवान् । तस्य भार्या तिम्मक्का ‘सुभद्रा कल्याणं’ रचितवती, तां तेलगु[[तेलुगु]]-भाषायाः लेखकेषु प्रथमा महिला लेखिका इति वदन्ति । तयोः पुत्रः ‘पेद्द तिरुमलाचार्यः’ पौत्रः तळ्ळपक चिन्नय्या च रचनाकारौ कवी च । कर्नाटक-सङ्गीतस्य रचनाक्रमः तळ्ळपकसङ्गीत-संरचनाक्रमात् बहुधा प्रभावितः अस्ति । अन्नमाचार्यः दुन्दुभिनामसम्वत्सरस्य फाल्गुनबहुद्वादश्यां स्वस्य ९४ वयसि दिवङ्गतः ।<br />
 
==साहित्यजीवनम्==
पङ्क्तिः ३७:
तस्य शब्दमाधुर्यकारणतः तेन लिखितानि गीतानि नितराम् आनन्ददायकनि । विशेषसाहित्यरचनेन सः तेलगुसाहित्येक्षेत्रे प्रमुखं स्थानं प्राप्तवान् ।<br />
 
किंवदन्ती काचित् श्रूयते यत् अन्नमाचार्यः पुरन्ददासः[[पुरन्दरदासः]] च मिलित्वा सङ्गीतरचनं कृतवन्तौ इति । <br />
 
तस्य काले प्रख्यातिं गतानि तदीयानि गीतानि तदनन्तरं शतकत्रयं यावत् सम्पूर्णतया विलुप्तानि आसन् इत्येतत् आश्चर्यकरमस्ति । तदनन्तरकाले तिरुमलस्य श्री वेङ्कटेश्वर-देवस्थानस्य अन्तः दानपेटिकायाः पुरतः विद्यमाने लघुप्रकोष्टे प्रच्छन्नरूपेण स्थापितानां मुद्रितताम्रपत्राणां रूपेण अलभन् ।<br />
पङ्क्तिः ४४:
 
==विश्वविक्रमः==
[[हैदराबाद्(भारतम्)|हैद्राबाद नगरे]] “लक्षगल सङ्कीर्तनार्चना” इति कार्यक्रमे “सप्तगिरि सङ्कीर्तनालु” नामकानि अन्नमय्यस्य सप्त कीर्तनानि २००९ तमे वर्षे मइ १० दिनांके १,६०,००० जनाः युगपत् अगायन् । अयं कार्यक्रमः गिन्निस्-लेखे उल्लिखितं जातम् ।<br />
 
==बाह्यसम्पर्कतन्तुः==
पङ्क्तिः ५३:
[[ta:அன்னமாச்சாரியார்]]
[[te:అన్నమయ్య]]
[[en:Annamacharya]]
[[वर्गः:सङ्गीतकलाकाराः]]
"https://sa.wikipedia.org/wiki/अन्नमाचार्य" इत्यस्माद् प्रतिप्राप्तम्