"कबीरदासः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Kabir004.jpg|thumb|right|कबीरदसः भक्तेन सह]]
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदास महोदयःकबीरदासमहोदयः सर्वधर्म समताम् उपदिष्टवान् उत्तरभारते साधुभिः खहसह वसन् समाजसुधारणाकार्यम्समाजसुधारणकार्यम् अपि कृतवान् । एतेषां जयन्तीन्त्यु उत्सवंजयन्तीन्त्युत्सवं ज्योष्ठमासस्य पूर्णिमादिने आचरन्ति । मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति । कबीरदासस्य जन्म वाराणसीनगरे एकस्मिन् ब्राह्मण परिवारेऽभवत्ब्राह्मणपरिवारेऽभवत् । किन्तु सः बाल्यात् मुस्लिमपरिवारे पालितः अभवत् । क्रिस्तशके १४०० वर्षे समये हिन्दुविधवायां जातः परिवारेण त्यक्तः ‘नीरु’''नीरु'' महम्मदीयेन तन्तुवायेन पालितः । बाल्ये कबीरः अपि वस्त्रनिर्माणं ज्ञातवान् ।
 
हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिक धार्मिक चर्चांआध्यात्मिकधार्मिकचर्चां करोति स्म । एकदा स्वामिरमानन्दस्य दर्शनं प्राप्तवान् । शिष्यत्वेन स्वीकर्तुं प्रार्थितवान् । स्वमिरमानन्दः कबीरस्य विनयं दृष्ट्वा सन्तोषेण शिष्यंशिष्यत्वेन कृतवान्अङ्गीकृतवान् । कबीरस्य पन्त्याःपत्न्याः नाम लोई इत्यासीत् । जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान् । कबीरदासः सद्भिः साकमेव व्यवहारज्ञानम् आध्यात्मिकज्ञानं च प्राप्तवन्तः । स्वमिरामानन्दम्स्वमिरामानन्दात् सन्यासदीक्षां स्वीकृत्य कवितारचनासु च प्रतिभां प्रदर्शितवान् । प्रथमं निर्गुणोपासकः कबीरदासः अनन्तरं रामभक्तः अभवन् । रामरहीमयोः अन्तरं हृष्टवन्तः । नाम भेदेऽपि देवः एकः एव इत्युक्तवान् ।
 
''दोहा'' इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानं अतीव महत्त्वा पूर्णमस्तिअतीवमहत्त्वपूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान् ।
[[File:Kabir gyan mandir.jpg|thumb|कबीर ज्ञान मन्दिरः]]
‘साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय’ एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति । (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्तिभक्तिः, ज्ञानज्ञानं, गुरुपूजा, संसारत्यागसंसारत्यागः, कर्तव्यनिर्वहणादि विषयेकर्तव्यनिर्वहणादिविषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । ‘कहत''कहत कबीर सुनो भाई साधो’साधो'' एतत् वाक्यं कबीरदासस्य पद्येषु भवति । (वदति कबीरः शृणु भ्रातः साधो)
''दोहा'' इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानं अतीव महत्त्वा पूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान् ।
 
कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधि भावनाःसम्प्रदायविरोधिभावनाः जनेभ्यः इष्टाः न आसन् । कबीर दासःकबीरदासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे कबीरदासस्य जयन्ती[[कबीरदासजयन्ती]] महोत्सवं जूनमासे आचरन्ति ।
‘साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय’ एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति । (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्ति, ज्ञान, गुरुपूजा, संसारत्याग, कर्तव्यनिर्वहणादि विषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । ‘कहत कबीर सुनो भाई साधो’ एतत् वाक्यं कबीरदासस्य पद्येषु भवति । (वदति कबीरः शृणु भ्रातः साधो) ।
कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधि भावनाः जनेभ्यः इष्टाः न आसन् । कबीर दासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे कबीरदासस्य जयन्ती महोत्सवं जूनमासे आचरन्ति ।
 
==अत्रापि अललोक्यताम्==
"https://sa.wikipedia.org/wiki/कबीरदासः" इत्यस्माद् प्रतिप्राप्तम्